________________
तत्थ खामणानिमित्तं किइकम्मं करित्ता भणन्ति, इच्छामि खमासमणो उवडिओमि अभितरदेवसिउं खामेउं जं किंचि अप० पच्छा साहुद्गं खामन्ति । तओ आयरियस्स अल्लियावणनिमित्तं किइकम्मं करिति । तओ कयसामाइयाइसुत्तुचारणा यावत् सिद्धस्तुतेरनु शय्यासुर्या उत्सर्ग कुर्युः। तत्र सप्तविंशत्युच्छासाः स्युः, आवश्यकचूर्णी, आयरणाओ अट्ठत्ति । ततो मुखवत्रिकाप्रतिलेखनादि जाव आयरिया वड्डमाणीओ सरेणं छंदसा वा तिनि थुईओ भणति । इमेवि अंजलिमउलियग्गहत्था एकेक्काए सम्मत्तीए नमोकारं करेंति शिरसा नमन्तीत्यर्थः । केऽपि नमो खमासमणाणं ति आहुः । सेसगावि तिन्नि धईओ तहेव भणन्ति । तं रयणि नेव सुत्तपोरिसी नेव अत्थपोरिसी थयथुइओ भणंति । जस्स जत्तियाओ इंति इति पा००। आवश्यकचौँ त ३ स्तुतीरक्षरैः श्लोकैः स्वरेण वर्द्धमानो गुरुर्भणति शिरस्कृताञ्जलिरेवं पाक्षिकप्रतिक्रमणे आचरणानुसारेण नान्यथा विधि किञ्चिद्वदन्ति, वृत्तौ चातुर्मासिके पश्चशतोच्छासोत्सर्गः वार्षिकेऽष्टोत्तरसहस्रोत्सर्गः कार्यः । 'चाउ' चाउम्मासियवरिसे, आलोअण नियमसो हु दायवा। गहणं अभिग्गहाण य, पुवगहिए निवेएउं॥२३५॥
चातुर्मासिके वार्षिके च आलोचना नियमाद्दातव्या गुरूणां, ततः प्रतिकामन्ति, गुरुभिस्तु प्रान्तः पञ्चकल्याणं देयं । साधवः प्राग्गृहीताभिग्रहाणां निवेदनां कृत्वा नवाभिग्रहाणां ग्रहणं कुर्वन्ति, अनभिग्रहैन स्थेयं । सम्यगपालितेषु कृजितकर्करायितकायोत्सर्गः कार्यः । वार्षिकावश्यके कृते प्रादोषिककाले पर्युषणाकल्पः कृष्यः । सो पुण पुचि चेव अणागयं पंचरत्तेण कडिजह । आव० वृत्तौ देवसिओ कड्डिर्ड चेव न कप्पइ, नावि संजइगिहत्थपासंडीणं पुरओ जत्थवि खितं पडुच्च कब्रिजह जहाणंदपुरे मूलचेइयधरे दिवसओ सबजणसमक्खं कड्डिजइ । तत्थवि साहू न कडा । पासत्थो कदह तं साह
Jain Education Intel
For Private & Personal Use Only
NIww.jainelibrary.org