________________
बावश्यक- सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे कायोत्सनियुक्ति
पडिचोयणा ( अब्भुढिओहं) उवढिओहं तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकताराओर्गाध्ययने दीपिका ॥
पाक्षिकक्षाHIN| साहव नित्थरिस्सामित्तिकहु सिरसा मणसा मत्थएण वंदामि ॥ नित्थारगपारगा होह ॥ ॥१९॥
|मणानि॥ ___ हे क्षमाश्रमण ! इच्छामि अपूर्वाणि कृतिकर्माणि कर्तुमिति शेषः । कृतानि भवतां वा कृतिकर्माणि वैयावृत्त्यानि | पूर्व आचारं अन्तरेण युक्ति विनेत्यर्थः, विनयं अन्तरेण विनयं विना ज्ञानाद्याचारक्रियाया अकरणेन अभ्युत्थानादिविनयाकरणेनेत्यर्थः । सेधितो निःपादितः, सेधापितो वा उपाध्यायादिभिः, तथा संगृहीतः शिष्यत्वेनाश्रितः, उपगृहीतो ज्ञानादिभिरुपष्टंभितः, स्मारितो विस्मृतपुण्यक्रियामारणेन, वारितोऽनाचारात् । नोदितः स्खलिते सति मैवं कार्यमिति । प्रतिनोदितं पुनः पुनः स्खलिते निष्ठुरवचनेन, एवं चासौ प्रीतिदा मे प्रतिनोदना, उपस्थितः सावधानोऽहं श्रामण्यस्य, तथा युष्माकं तपस्तेजःश्रियाऽहं अस्माचातुरन्तसंसारकान्ताराच्चतुर्गतिकसंसाररचनात् संहृत्य कषायादिभ्य आत्मानं विनिवृत्त्य निस्तरिष्यामि, 'इतिकट्ट' इति कृत्वा शिरसा मनसा० । अत्र गुरुनिस्तारका भवदुःखानां पारगा भवन्तु । अवशेष अग्रे यत् प्रतिक्रान्तं तस्मादप्रेतनं दैवसिकं प्रतिक्रामत । अत्र गुरुवाक्-'अहमवि खामेमि तुम्भेहिं समं । एवं अन्यर्षीणामपि
क्षामणं वन्दनं च देयं, उत्सूरे व्याघाते वा सप्तानां-५-३-साधूनां कार्य । ततो देवसिकप्रतिक्रमणं केचित्सामान्येन - प्रतिक्रम्यतेऽन्ये तु क्षामणादि क्रियते । अन्ये तु वा चारित्रोत्सर्गादि क्रियते इत्यादि । पच्छा देवसियं पडिक्कमन्ति,
H॥१९॥
SAPNA
Jain Education Intel
For Private & Personal use only
T
ww.jainelibrary.org