SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ बावश्यक- सेहिओ सेहाविओ संगहिओ उवग्गहिओ सारिओ वारिओ चोइओ पडिचोइओ चिअत्ता मे कायोत्सनियुक्ति पडिचोयणा ( अब्भुढिओहं) उवढिओहं तुब्भण्हं तवतेयसिरीए इमाओ चाउरंतसंसारकताराओर्गाध्ययने दीपिका ॥ पाक्षिकक्षाHIN| साहव नित्थरिस्सामित्तिकहु सिरसा मणसा मत्थएण वंदामि ॥ नित्थारगपारगा होह ॥ ॥१९॥ |मणानि॥ ___ हे क्षमाश्रमण ! इच्छामि अपूर्वाणि कृतिकर्माणि कर्तुमिति शेषः । कृतानि भवतां वा कृतिकर्माणि वैयावृत्त्यानि | पूर्व आचारं अन्तरेण युक्ति विनेत्यर्थः, विनयं अन्तरेण विनयं विना ज्ञानाद्याचारक्रियाया अकरणेन अभ्युत्थानादिविनयाकरणेनेत्यर्थः । सेधितो निःपादितः, सेधापितो वा उपाध्यायादिभिः, तथा संगृहीतः शिष्यत्वेनाश्रितः, उपगृहीतो ज्ञानादिभिरुपष्टंभितः, स्मारितो विस्मृतपुण्यक्रियामारणेन, वारितोऽनाचारात् । नोदितः स्खलिते सति मैवं कार्यमिति । प्रतिनोदितं पुनः पुनः स्खलिते निष्ठुरवचनेन, एवं चासौ प्रीतिदा मे प्रतिनोदना, उपस्थितः सावधानोऽहं श्रामण्यस्य, तथा युष्माकं तपस्तेजःश्रियाऽहं अस्माचातुरन्तसंसारकान्ताराच्चतुर्गतिकसंसाररचनात् संहृत्य कषायादिभ्य आत्मानं विनिवृत्त्य निस्तरिष्यामि, 'इतिकट्ट' इति कृत्वा शिरसा मनसा० । अत्र गुरुनिस्तारका भवदुःखानां पारगा भवन्तु । अवशेष अग्रे यत् प्रतिक्रान्तं तस्मादप्रेतनं दैवसिकं प्रतिक्रामत । अत्र गुरुवाक्-'अहमवि खामेमि तुम्भेहिं समं । एवं अन्यर्षीणामपि क्षामणं वन्दनं च देयं, उत्सूरे व्याघाते वा सप्तानां-५-३-साधूनां कार्य । ततो देवसिकप्रतिक्रमणं केचित्सामान्येन - प्रतिक्रम्यतेऽन्ये तु क्षामणादि क्रियते । अन्ये तु वा चारित्रोत्सर्गादि क्रियते इत्यादि । पच्छा देवसियं पडिक्कमन्ति, H॥१९॥ SAPNA Jain Education Intel For Private & Personal use only T ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy