SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ नतानि तानि यूयं वन्दध्वमिति एवं शिष्योक्ते गुरुः ‘मत्थएण वदामि अहंपि तेर्सि' अहमपि तान् साधून वन्दे । अन्ये | आहुः ' अहमपि वन्दावेमो 'त्ति, तिकडॅशब्दो न दृश्यते । अथ तृतीयक्षामणकसूत्रेणात्मनिवेदनं कुरुते इच्छामि खमासमणो उवढिओमि तुब्भण्हं संतिअं अहाकप्पं वा वत्थं वा पडिग्गहं वा - कंबलं वा पायपुच्छणं वा (रयहरणं वा) अक्खरं वा पयं वा (गाहां वा)सिलोगं वा (सिलोगद्धं वा) NI अटुं वा हेउं वा पसिणं वा वागरणं वा तुब्भोहिं चिअत्तेणं दिन्नं मए अविणयेण पडिच्छिअं तस्स | मिच्छामि दुक्कडं ॥ आयरियसंति ॥ 'इच्छामि उवदिओमि० उपस्थितः सजोऽस्मि । आत्मदोषक्षामणायाह-यमत्सत्कं यथाकल्पं शत्यमानं. वा एवार्थे, वस्त्रं वा, पतगृहं पात्रं वा, कम्बलं वा, पादप्रोच्छनं रजोहरणं वा, तथाऽक्षरं वा, पदं वा, गाथां वा, श्लोको वा, श्लोकार्द्ध वाऽर्थः शास्त्रस्य, हेतुः कारणं, प्रश्नः पृच्छा, व्याकरणं उत्तरं, युष्माभिः प्रीत्या दत्तं । मयाऽविनयेन प्रतीप्सितं । तस्य मिथ्या मे दुःकृतं । गुरुवाक्-'आयरियसंतिअं' पूर्वाचार्यसत्कमेतत् किं ममात्रेति गर्वत्यागो गुरुषु भक्तिख्यापना च । अथ पक्षान्तः शिक्षणादिमनुग्रहं मन्वान आह इच्छामि खमासमणो अहमपुवाई कयाइं च मे किइकम्माइं आयारमंतरे विणयमंतरे Jain Education inte For Private & Personal use only Twww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy