________________
आवश्यक- अपि तु तस्माजनान्भिन्दा प्रत्यक्षतो हीलां परोक्षतश्च सा लभते द्रव्यं च नाप्नोति ॥ ११५२ ॥ ' इय'
ज्ञानिद्वारं नियुक्ति- IN| इय लिंगनाणसहिओ, काइयजोगंन मुंजइ जो उन लहइ स मुकसुकं, लहइ य निंदं सपकाओ | सोत्तरं ॥ दीपिका।
____ एवं लिङ्गज्ञानाम्यां सहितो यः कायिकयोग क्रियारूपं न युङ्क्ते स मोक्षसौख्यं न लभते, स्वपक्षाच्च निन्दां लभते । । ॥१२॥
इहाऽऽतोद्यरूपं द्रव्यलिङ्गं नाद्यकौशल्यतुल्यं ज्ञानं ।। ११५३ ॥ 'जाणं' । जाणंतोऽविय तरिडं, काइयजोगंन मुंजइ नईए। सो वुज्झइ सोएणं, एवं नाणी चरणहीणो॥११५४॥
तरीतुं जानन्नपि नद्यां कायिकयोगं न युङ्क्ते स श्रोतसाऽम्बुवाहेनोह्यते । एवं ज्ञानी चरणहीनः संसारनद्यां प्रमादश्रोतसोह्यते ॥ ११५४ ॥ चो० 'गुणा' । गुणाहिए वंदणय, छउमत्थे गुणागुणे अयाणंतो। बंदिज्जा गुणहीणं, गुणाहियं वावि वंदावे ॥११५५।। ___ गुणाधिके वन्दनं स्यात् । छद्मस्थस्तु गुणागुणानात्मान्तरवर्तिनोऽजानन् गुणहीनं वन्देत वा, गुणाधिकं वा वन्दापयेत् | |॥ ११५५ ॥ आचार्यो व्यवहारनयेनाह ' आल' | आलएणं विहारणं,ठाणाचंकमणेण य। सको सुविहिओ, नाउं भासावेणइएण य ॥११५६ ॥
आलयो वसतिनिरवद्या रुयादिहीना च, विहारो मासकल्पादिः, स्थानं योग्यदेशे कायोत्सर्गादेः, चङ्कमणं युगमात्रदृष्टया, भाषा निर्दोषा गीविनय एव वैनयिकं कर्म, एभिः सुविहितो ज्ञातुं शक्यः ॥ ११५६ ।। चो० 'आल'
॥१२॥
Jan Education inte
For Private & Personal use only
Jiwww.jainelibrary.org