________________
तम्हाणबज्झकरणं, मज्झ पमाणं न यावि चारित्तं। नाणं मज्झ पमाणं,नाणे अठिअंजओतित्थ।।११४९॥ ___ तस्मात् बाह्यकरणं पिण्डविशुद्ध्यादि मम न प्रमाणं, न चारित्रं व्रतरूपं, ज्ञानाभावे तयोरभावात् । ज्ञानं मम प्रमाण | यतस्तीर्थ ज्ञाने स्थितं ॥ ११४९ ॥ 'नाऊ' नाऊण यसब्भावं, अहिगमसंमंपि होइ जीवस्स । जाईसरणनिसगुग्गयावि न निरागमादिट्ठी॥११५०॥
सम्यक्त्वं द्विधा-परोपदेशजं अधिगमसम्यक्त्वं, स्वतो जातं निसर्गसम्यक्त्वं । तत्राधिगमसम्यकत्वमपि तत्त्वसद्भाव ज्ञात्वा स्यात् । जातिस्मरणभावान्निसर्गोद्गतापि दृष्टि सर्गिकमपि सम्यक्त्वं न निरागमा न आगमरहिता यतोऽन्त्याब्धिमस्यानामपि प्रतिमाकारमत्स्यदर्शनाजाति स्मृत्वा पूर्वानुभूतागमादेव-सम्यक्त्वं जायते । अतो ज्ञानमेव वरं ॥११५० ॥ आचार्यः 'नाणं' नाणंसविसयनिययं, न नाणमित्तेण कजनिप्फत्ती ।मग्गण्णू दिस॒तो, होइ सचिट्ठो अचिट्ठोय ।११५१।। __ ज्ञानं स्वविषये प्रकाशकत्वे निश्चितं, ततो न ज्ञानमात्रेण कार्यनिष्पत्तिः इह मार्गज्ञो दृष्टान्तो भवति, यथा सचेष्टो गमनचेष्टावान् सन्निष्टस्थानं लभतेऽचेष्टस्तु न ।। ११५१ ॥ किश्च 'आउ' आउज्जनकुसलावि, नदिया तंजणं न तोसेइ।जोगं अजूंजमाणी, निंदं खिंसं च सा लहइ ॥११५२॥ . आतोद्यानि वाद्यानि तैर्नाद्यं आतोद्यनाद्य, तस्मिन् कुशलापि नर्तकी योगं कायव्यापारमयुञ्जती तं रङ्गजनं न तोषयति,
Jain Education Inter
For Private & Personal use only
P
w.jainelibrary.org