SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter नाख्या ५ । तत्रैककवला जघन्याऽल्पाहाराऽष्टकवलोत्कृष्टा, शेषा ग्रासा मध्या । एवं जघन्याsपार्द्धाद्या अपि ज्ञेयाः । एवं नार्या अपि २८ ग्रासैः पूर्णाऽऽहारा ज्ञेया । भावोनोदरता क्रोधादित्यागः प्रत्यहं । तथा एकसित्थादिद्रव्योनोदरता, तथा क्षेत्रोनोदरता ग्रामादिषु शय्यागृहपाटकादिसंक्षेपः । पेटाद्या भिक्षावृत्तयो वा । कालोनोदरता तृतीय पौरुषीशेषभामे गोचरे । भावोनोदरता स्त्रीनृवेषक्रिया चेष्टावर्णव यो भूषाद्यभिग्रहः, इत्यादिभिश्चतुर्भिरूनोदर्यचरस्य पर्याय ऊनोदरता, गतोनोदरता । अथ वृत्तिर्भिक्षाचर्या तत्संक्षेपो अष्टगोचरभूदेहलीमध्यभूमानस प्तपिण्डैषणा द्रव्याद्यन्यतरघोराभिग्रहरूपः । रसानां क्षीरादिचतुराहाणां रसानां त्यागो विकृतिगतत्यागश्च रसत्यागः । तथा कायक्लेशः देहक्लेशनं, स च शिरोलोचवीरासनादिना निश्चलत्वेनासनाभिग्रहादिरनेकधा । तथा प्रतिसंलीनता गुप्तता सा चेन्द्रियकपाययोगविषया विविक्तशयनासनता चेति चतुर्द्धा, इन्द्रियसंलीनता श्रोत्रादीन्द्रियनिग्रहैः पञ्चधा शब्दादिषु रागद्वेषनिग्रहाद्वा पंचधा । कपायसंलीनता चतुर्द्धा । योगा मनोवाक्कायास्तेषां संलीनता मनोगुत्याद्यास्त्रिधा । विविक्तशयनासनता त्वारामादिषु योग्य स्थानेषु एषणीय फलकादिभिः शय्यासंस्ता रकमादृत्य स्थानं | 'सत' सप्त भयस्थानानि इहलोकभयादीनि । तत्रेहलोकभयं मनुष्यस्य मनुष्यादितो भयं १, एवं परलोकभयं मनुयस्य परलोकात् सिंहादितो भयं २, आदानभयं चौरादिभ्यो द्रव्यादानभयं ३, अकस्माद्भयं निर्हेतुकमुत्पन्नं ४, आजीवभयं कथमाजीविका भविष्यतीति ५, मरणभयं स्पष्टं ६, अश्लोकभयं अयशोभयं ७ । सप्तविधं ज्ञानविभंगं यथा एकदिग्लोकाभिगमः १, पञ्चदिग्लोकाभिगमः २, क्रियावरणो जीवः ३, मुदग्ग ४, अमुदग्गे ५, रूपी जीवः ६, सर्व जीव ७ इति । तत्र एकदिश्येव लोकोऽस्तीतिज्ञानादेकदिग्लोकाभिगमः विभङ्गता तु शेषदिक्ष्वनवगमेन तत्प्रतिषेधात् १, एवं पञ्चदिवपि ३१ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy