SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ बावश्यकनियुक्तिदीपिका॥ कायोत्स ध्ययने पाक्षिकसूत्रम् ॥ ॥१७९॥ अनाशातनाविनयस्तु अनुचितक्रियाविनिवृत्तिरूपोऽयं, अनाशातना भक्तिबहुमानवर्णजननमेदात्रिधा। स च पञ्चदशामां स्यादिति पञ्चचत्वारिंशद्विधः, यतः 'तित्थयर १ धम्म २ आयरिय ३ वायगे ४ थेर ५ कुल ६ गणे ७ संघे ८। संभोगिय ९ किरियाए १० मइनाणाईण य तहेव १५'।१ । सांभोगिका एकसमाचारिकाः, क्रिया अस्तिकता। अत्र भावना-तीर्थकराणामाशातनायां न वर्तितव्यमित्यादि, 'कायबा पुण भत्ती वहुमाणो तह य वनवाओ य । अरिहंतमाइयाणं केवलनाणावसाणाणं' । उक्तो दर्शनविनयः । अथ चारित्रविनयः चारित्रमेव चारित्रस्य वा विनयः श्रद्धानादिरूपः, यतः 'सामाइयाइचरणस्स सद्द-1 हणया १ तहेव कारणं २ । संफासणं परूवणमहपुरओ सव्वसत्ताणं ३'ति । मनोवचनकायविनयास्तु मनःप्रभृतीनां विनयाहेषु कुशलप्रवृत्त्यादिरूपाः, यतः-'मणवयकायविणओ आयरियाईण सव्वकालंपि । अकुसलमणाइरोहो कुसलाण उदीरणं तह य' ।श लोकानामुपचारो व्यवहारस्तेन स एव वा विनयो लोकोपचारविनयः सप्तधा-'अम्भासत्थाण १ छंदाणुवत्तणं २ कयपडिकित्ती तहय ३ कारियनिमित्तकरणं ४ दुक्खत्तगवेसणा तहय ५ तह देसकालजाणण ६ सव्वत्थेसु तह अणुमई भणिया ७' तत्राभ्यासस्थानं गुरुसमीपे स्थानं १ छन्दोनुवर्तित्वं गुर्वभिप्रायवर्तित्वं २ तथा कृतप्रतिकृति कृते भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति प्रत्युपकारं सूत्रादिदानतो विधास्यन्ति न तु निजरैवेति ३, तथा कारितनिमित्तकरणं कोऽर्थः येन श्रुतं प्रापितस्तस्य विनये वर्तितव्यं तदनुष्ठानं कार्य ४, तथार्तस्य पीडितस्य गवेषणमौषधादेरार्तगवेषणा ५, तथा देशकालज्ञता ६, तथा सर्वार्थेष्वप्रतिलोमतानुकूल्यं ७ । यद्वा मनोविनयः प्रशस्तः सप्तधा-अपापः १, असावद्यः २, अक्रियः ३, निरुपक्केशः ४, अनाश्रवः ५, अच्छविः ६, अभूताभिशङ्कनः ७, सपापाबस्तु सप्तधाऽप्रशस्तमनोविनयो विपरीतः । वाबिनयोप्येवं सप्त ॥१७९॥ For Private & Personal Use Only ww.jainelibrary.org Jain Education in
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy