SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter अपसक्ख, एवं भवइ भिक्खू वा भिक्खुणी वा संजयविरयपडिहय पच्चक्खायपावकम्मे दिआ वा ओवा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा, एस खलु पाणाइवायरस वेरमणे हिए सुखमे निस्सेसि आणुगामिए [ पारगामिए ], सबेसिं पाणाणं सबेसिं भूयाणं सवेसिं जीवाणं सत्ताणं अदुक्खणयाए असोयणयाए अजूरणयाए अतिष्पणयाए अपीडणयाए अपरिआ - वणयाए अणुद्दवणयाए महत्थे महागुणे महाणुभावे महापुरिसाणुचिन्ने पर मरिसिदेसिए पसत्थे, तं दुक्क्याए कम्मक्खयाए मोक्खयाए बोहिलाभाए संसारुत्तारणाएत्तिकद्दु उवसंपजित्ताणं विहरामि । पढमे भंते ! महवए उवट्टिओमि सवाओ पाणाइवायाओ वेरमणं ॥ १ ॥ 'से' अथ किं तन्महाव्रतोच्चारणाख्यं वस्तु ? इतिविनीत मध्यस्थ सबुद्धिशिष्यप्रश्ने गुरुरादराय शिष्यवचनं उच्चार्याहमहातोच्चारण पञ्चविधा प्रज्ञप्ता आद्यान्त्यार्हद्द्भ्यां रात्रिभोजनविरमणं षष्ठं यस्यां सा रात्रिभोजनविरमणपष्ठी । तद्यथा तन्महाव्रतोच्चारणं यथा - सर्वस्मात् प्राणातिपाताद्विरमणं, सर्वस्मान्मृषावादाद्विरमणं, सर्वस्माददत्तादानाद्विरमणं, सर्वस्मान्मैथुनाद्विरम, सर्वस्मात्परिग्रहाद्विरमणं, सर्वस्माद्रात्रिभोजनाद्विरमणं । तत्र खलु हे भदंत ! हे गुरो ! प्रथमे महात्रते प्राणातिपाताद्विरमणं निवर्त्तनं जिनैरुक्तं, ततो मया ग्राह्यमिति ध्यात्वा हे भदंत ! सर्वं प्राणातिपातं प्राणा इन्द्रियोक्वासाद्यास्तेषामतिपातं For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy