________________
आवश्यक नियुक्तिदीपिका
॥१६४॥
पण्णत्तस्स अहिंसालक्खणस्स सच्चाहिटियस्स विणयमूलस्स खंतिप्पहाणस्स अहिरण्णसोवन्नियस्स ।
कायोत्सउवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तियस्स कुक्खीसंबलस्स निरगिसरणस्स
ध्ययने
पाक्षिक| संपखालियस्स चत्तदोसस्स गुणग्गाहियस्स निवियारस्स निवित्तिलक्खणस्स पंचमहत्वयजुत्तस्स
सूत्रम् ॥ | असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निवाणगमणपज्जवसाणफलस्स पुत्विं
अन्नाणयाए असवणयाए अबोहीए अणभिगमेणं अभिगमेण वा पमाएणं रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाए तिगारवगुरुयाए चउक्साओवगएणं पंचिंदिओवसट्टेणं || | पडिपुण्णभारियाए सायासोक्खमणुपालयंतेणं इहं वा भवे अन्नेसु वा भवग्गहणेसु पाणाइवाओ। al कओ वा काराविओ वा कीरंतो वा परेहिं समणुन्नाओ तं निंदामि गरिहामि, तिविहं तिविहेणं
मणेणं वायाए कारणं अईअं निंदामि पडुपन्नं संवरेमि अणागयं पञ्चक्खामि सवं पाणाइवायं जावज्जीवाए, अणिस्सिओहं नेव सयं पाणे अइवाएजा नेवन्नेहिं पाणे अइवायावेज्जा पाणे अइवायंतेवि अन्ने न समणुजाणिज्जा, तंजहा-अरिहंतसक्खियं सिद्धसक्खियं साहुसक्खियं देवक्खियं d॥१६॥
Jan Education
For Private & Personal use only
www.jainelibrary.org