SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ से किं तं महत्वयउच्चारणा ? महत्वयउच्चारणा पंचविहा पण्णत्ता राइभोअणवेरमणछट्ठा, - । तंजहा-सबाओ पाणाइवायाओ वेरमणं १ सवाओ मुसावायाओ वेरमणं २ सबाओ अदिन्ना दाणाओ वेरमणं ३ सवाओ मेहुणाओ वेरमणं ४ सबाओ परिग्गहाओ वेरमणं ५ सबाओ राइभोअणाओ वेरमणं ६।। तत्थ खलु पढमे भंते ! महत्वए पाणाइवायाओ वेरमणं, सवं भंते ! पाणाइवायं पञ्चक्खामि, | से सुहम वा बायरं वा तसं वा थावरं वा नेव सयं पाणे अइवाएजा नेवन्नहिं पाणे अइवायाविजा Ma पाणे अइवायंते वि अन्नं न समणुजाणामि जावजीवाए तिविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि IN | अप्पाणं वोसिरामि । से पाणाइवाए चउविहे पन्नत्ते, तंजहा-दवओ खित्तओ कालओ भावओ, दवओणं पाणाइवाए छसु जीवनिकाएसु, खित्तओणं पाणाइवाए सबलोए, कालओणं पाणाइवाए दिआ वा राओ वा, भावओ णं पाणाइवाए रागेण वा दोसेण वा, जं मए इमस्स धम्मस्स केवलि Jain Education inten For Private & Personal Use Only Lesww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy