SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका कायोत्सगर्गाध्ययने पाक्षिकसूत्रम् ॥ ॥१६॥ आराहणाभिमुहो ॥२॥ तीर्थकरान् , तीर्थे इति गणधरसंघौ, तथाऽतीर्थसिद्धांश्च मरुदेव्यादीन् , तीर्थस्थापनायाः प्राक् सिद्धान्, तीर्थे सिद्धान् तीर्थे उत्पन्ने सति सिद्धान् , अन्यांश्चाऽप्यनेकभेदान् सिद्धांश्च, जिनान् सदेहकेवलिनः, ऋषीन् जिनकल्पिकस्थविरकल्पिकादीन सामान्यान् , महर्षीन लब्धिप्राप्तान् , ज्ञानमिति पश्चज्ञानानि, चशब्दाद्दर्शनचारित्रे च वन्दे, चशब्दः समुच्चये ॥१॥ तथा 'जे अ ये च एवार्थे, इमं वक्ष्यमाणं, गुणाः साधुगुणास्त एव रत्नानि सर्वोत्तमगुणा इत्यर्थस्तेषां प्राचुर्यात सागरमिव सागरं अविराध्य तीर्णसंसारा जाताः तान् मङ्गलं कृत्वा शुभमनोगीःकायगोचरमानीयाहमपि भवोत्तारायाराधनाभिमुखोऽस्मि ॥२॥ तथा 'मम' | मम मंगलमरिहंता, सिद्धा साहू सुयं च धम्मो अ । खंती गुत्ती मुत्ती, अजवया मद्दवं चेव ॥ ३॥ ___ अहंदाद्याः, धर्मश्चारित्रधर्मः अहिंसादीनि च मङ्गलं कुर्युः । गुप्तिः संलीनता, मुक्तिनिर्लोभताऽऽर्जवता निर्मायता । अर्हदादीनां पूर्वगाथोक्तावपि प्राक् प्रणामायात्र तु मङ्गलाधिकारे भणनान्न दोषः ॥ ३ ॥ अथाराधनायै महाव्रतानि वक्तुमना आह 'लोग' लोगंमि संजया जं, करिति परमरिसिदेसिअमुआरं। अहमवि उवढिओ तं महत्वयउच्चारणं काउं॥४॥ लोके तिर्यग्लोके संयता ऋषयो यां परमर्षिभिर्गणधरादिभिर्दिष्टां उक्तां उदारां भव्या महाव्रतोचारणां सामान्यत उभयसन्ध्यं विशेषतः पक्षान्तादिषु कुर्वन्ति, अहमपि तां कत्तुं उपस्थितः आदृतः॥४॥ ' से किं' ॥१६३॥ Jain Education Inter For Private & Personal Use Only ww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy