________________
लिङ्गमास्यानम्यता ॥
आवश्यक सन्तो विद्यमानास्तीर्थकरगुणास्तीर्थकरे । इयं च प्रतिमा तस्येति । तेषां नन्तृणामध्यात्मचेतः न च सावद्या क्रिया नियुक्ति
IN तासु । इतरेषु पार्श्वस्थादिषु ध्रुवा सावधक्रिया ततो नमतः समनुज्ञा सावधक्रिया समनुमतिः स्यात् ॥११४०॥ चो० 'जह' दीपिका । जह सावजा किरिया, नत्थिय पडिमासु एवमियरावि।तयभावे नत्थिफलं,अह होइ अहेउगहोइ।११४१ ॥१०॥
___ एवं इतरा निरवद्यापि नास्ति । तदभावे निरवद्यक्रियाऽभावे नमतः फलं नास्ति । अथ स्यात्तदाह अहेतुकं निष्कारणं । । तत्तथा चातिप्रसङ्गः ॥११४१ ।। आचार्यः 'काम' कामं उभयाभावो, तहवि फलं अस्थि मणविसुद्धिए। तीइ पुण मणविसुद्धिए,कारणं होंति पडिमाउ११४२/2 ___ कामं अनुमतं, यदुभयाभावः प्रतिमासु सावद्यानवद्यक्रियाऽभावः । नन्वेवं लिङ्गेऽप्यस्ति, उच्यते ॥११४२॥ ' जइ' IN जइवि य पडिमाउ जहा, मुणिगुणसंकप्पकारणं लिंग। उभयवि अत्थि लिंगे, न य पडिमासूभयं अस्थि ___ यद्यपि यथा प्रतिमाः गुणसङ्कल्पकारणं तथा मुनिगुणसङ्कल्पकारणं द्रव्यलिङ्ग, तथा च प्रतिमाभिः सह वैधयं, यतः लिङ्गे उभयं सावधं निरवद्यं च कर्मास्ति । तत्र सावध कर्मणि दृष्टे मुनिगणसङ्कल्प एव नोत्पद्यते, उत्पद्यते चेत्तदा वितथत्वात क्लेशफलः । प्रतिमासु चोभयमपि नास्त्यतस्तत्र तीर्थङ्करगुणारोपप्रवृत्ते भावः ॥ ११४३ ॥ तत एवाह-'निय' | नियमाजिणेसु उगुणा, पडिमाओ दिस्स जे मणे कुणइ।अगुणे उ वियाणंतो, कं नमउ मणे गुणं काउं?
जिनेषु गुणा नियमात सन्ति यान् प्रतिमासूद्दिश्याऽऽरोप्य मनसि करोति स्थापयति । अगुणांस्तु विजानन् के गुणं
॥१०॥
Jain Education inte
For Private & Personal Use Only
|www.jainelibrary.org