SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ तानि । क्षेत्रेत्रायमर्थवान् । काले गुणा दुर्भिक्षप्रतिजागरणादयः। आगमे आगमरूपं श्रुतं वा यस्य ॥ २०५ ।। अत्र (द्वे) क्षेपकगाथा (थे) (परं क्वापि न दृश्येते अतो न निबद्धे) 'खित्तं' यस्य साधोः पार्श्वस्थादेः प्रभावेन साधुभिः क्षेत्रे निरुपसर्ग यथा भवति तथा स मुख्यते, यश्चावमे दुर्भिक्षे परितप्यते प्रतिजागर्ति साधून यश्चागमज्ञः।१। ' एवं ' कारणप्रकारे उत्पन्ने सति एवंविधस्य पुरुषस्स यथा योग्यं कलयित्वा वाग्नमस्कारादीनि कुर्यात् । २ । 'एता' एताइं अकुवंतो, जहारिहं अरिहदेसिए मग्गे। न भवइ पवयणभत्ती, अभत्तिमंतादओदोसा ॥११३७॥ ___एता यथार्ह अर्हद्दर्शिते मार्गे एतानि सकषायत्वेनाकुर्वतः प्रवचनभक्तिर्न भवत्यभक्तिमत्वादयो दोषाः स्युः । आदिIN | शब्दात स्वार्थभ्रंशबन्धनादयः ॥ ११३७ ॥ किं नः पर्यायाद्यन्वेषणेन ? लिङ्गमेव वन्यं, यतः 'तित्थ' al तित्थयरगुणा पडिमासु, नस्थि निस्संसयं वियाणंतो।तित्थयरेत्ति नमंतो, सो पावइ निजरं विउलं॥११३८ तीर्थकरगुणा ज्ञानादयः प्रतिमासु न सन्ति, इति निःसंशयं विजानन् तीर्थकरोऽयमिति भावशुद्ध्या नमन् ॥११३८॥ 'लिंङ्ग । NI लिङ्गं जिणपण्णत्तं,एव नमंतस्स निजरा विउला। जइवि गुणविप्पहीणं, वंदइ अज्झप्पसोहीए॥११३९॥ एवं जिनप्रणीतं लिङ्गं नमतो विपुला निर्जरा, यद्यपि गुणविप्रहीणं पुरुषं वन्दे तथाप्यात्मानमधिकृत्य प्रवृत्तमित्यध्यात्मचेतस्तस्य शुद्धथा निजरैव ।। ११३९ ॥ आ० ' संता' 1 संता तित्थयरगुणा, तित्थयरे तेसिमं तु अज्झप्पं। न य सावजा किरिया,इयरेसुधुवा समणुण्णा।११४०। Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy