________________
आवश्यक - मुक्धुरासंपागड-सेवीचरणकरणपब्भ?। लिंगावसेसमित्ते, जं कीरइ तं पुणो वोच्छं ॥ ११३४ ॥ लिडिनियुक्तिमुक्ता धुः संयमभारो येन तस्मिन् मुक्तधुरि । सम्प्रकटं सावद्यसेविनि अत एव चरणकरणप्रभ्रष्टे, चरणं व्रतादि करणं
वन्दने INI पिण्डविशुद्ध्यादि । लिङ्गविशेषमात्रे कारणमाश्रित्य यत्क्रियते तद्वक्ष्ये, निष्कारणं तु प्रतिषेध एव ॥ ११३४ ॥ 'वाया'
कारणानि। ॥९॥
वायाइ नमोकारो, हत्थुस्सेहो य सीसनमणं च। संपुच्छणऽच्छणं, छोभवंदणं वंदणं वावि ॥११३५॥
पथि दृष्टस्य वाचामिलापः ' स्वागतं तवे 'त्यादि । १। तथाविधं च पुरुषं कारणं चाश्रित्य 'नमस्ते 'त्ति ।२। हस्तोच्छ्योऽभिलापनमस्कारगर्भ हस्तयोजनं ३ शिरोनमनं ४ आरोग्यादिसम्प्रश्नं ५ ' अच्छणं' पार्श्वेऽवस्थानं बहुमानायोपवेशनं ६ उपाश्रये गत्वा छोभवन्दनं लघुवन्दनं अनादरेणारभटवृत्त्या ७ वन्दनं कृतिकापि वा क्रियते ॥ ११३५ ॥ तत्रालम्बनान्याह 'परि' | परियायपरिसपुरिसे, खित्तं कालंच आगमं नच्चा। कारणजाए जाए, जहारिहं जस्स जंजुग्गं॥११३६॥
पर्यायं पर्षदं, पुरुष, क्षेत्रं, कालं, आगमंच, लिङ्गिनि, ज्ञात्वा कारणजाते कारणप्रकारे जाते सति यथाई यथानुकूलं यस्य यद्योम्यं कालाद्याश्रित्य स्यात्तत्कायं ॥ ११३६ ॥ भाष्यं परि परियाय बंभचेरं, परिस विणीया सि पुरिस णच्चा वा। कुलकञ्जादायत्ता, आघवउ गुणागमसुयं वा ।२०५॥
पर्यायोऽत्र ब्रह्मचर्य तद्यस्यास्ति । 'सि' तस्य पर्षत्साध्वादिततिविनीता, पुरुषं वा ज्ञात्वा यथा कुलकार्यादीन्यस्याऽऽय- ला॥९॥
Jain Education Intel
For Private & Personal use only
www.jainelibrary.org