SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ | युक्तं । हंदीति दृष्टान्तदर्शने, समुद्रोपगतं ॥ ११२९ ॥ ' सुवि' y] सुविहिय दुविहियं वा, नाहं जाणामिहं खु छउमत्थो। लिंगं तु पूययामी,तिगरणसुद्धेण भावेणं॥११३०॥ ___ सुविहितं दुर्विहितं वाऽहं न जानामि, यतोऽन्तःकरणशुद्ध्यशुद्धिकृतं सुविहितादित्वं । खुः पुनरर्थेऽहं छद्मस्थः, लिङ्गं तु | रजोहरणगोच्छप्रतिग्रहरूपं पूजयामि । त्रिकरणशुद्धेन मनोवाकायशुद्धेन भावेन ।। ११३० ।। आचार्यः 'जइ' NT जइ ते लिंग पमाणं, वंदाही निण्हवे तुमे सव्वे। एए अवंदमाणस्स, लिंगमवि अप्पमाणं ते॥११३१॥ ___ यदि ते लिङ्गं प्रमाणं, तर्हि सर्वान् निह्ववान् बन्दस्व । एतान् निवान् मिथ्यात्विनो ज्ञात्वा न वन्दसे ॥११३१॥ चोदकः 'जई' जइ लिंगमप्पमाणं न, नजई निच्छएण को भावो? । दट्ठणं समणलिंग, किं कायव्वं तु समणेणं ?॥११३२॥ ___यदि लिङ्गमप्रमाणं किन्तु भावः प्रमाणं, तर्हि निश्चयेन परमार्थेन न ज्ञायते कस्य साधोः को भावः, ततः श्रमणलिङ्गं दृष्ट्वा | श्रमणेन किं कर्त्तव्यं ? ॥ ११३२ ॥ आचार्यः ' अपु' अपुव्वं दट्ठणं, अब्भुट्ठाणं तु होइ कायव्वं । साहुम्मि दिट्ठपुव्वे, जहारिहं जस्स जंजोग्गं ॥ ११३३ ॥ | ____ अपूर्व साधुं दृष्ट्वा अभ्युत्थानं दण्डादिग्रहणं च कर्त्तव्यं भवति । साधौ पूर्वदृष्टे मिलिते यथार्ह कार्यमिति कोऽर्थः यस्य यद्योग्यं सक्रियस्य बहुश्रुतादेरभ्युत्थानादि कार्य, अक्रियस्य तूत्सर्गपदे न कार्य ॥ ११३३ ॥ 'मुक्क' Jain Education For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy