________________
आवश्यक नियुक्ति- दीपिका
वन्दनाध्ययने संसर्गजा दोषगुणाः॥
॥८॥
सुचिरंपिअच्छमाणो, नलथंभो उच्छवाडमॉमि।कीस न जायइ महुरो? जइ संसग्गी पमाणं ते॥११२५
नलो नाम तृणं तत्स्तम्बवृन्दं इक्षवाटमध्ये तिष्ठन किंमधरो न जायते ॥११२५॥ आचार्यः 'भावुगअभावुगाणी'त्य- नेन प्रागेवास्योत्तरं दत्तं । अत्रापि केवली पार्श्वस्थादिभिरभाव्यः सरागस्तु भाव्य इति । चोयगः तैः सहालापमात्रसंसयों को दोषः ? उच्यते 'ऊण' ऊणगसयभागेणं बिंबाइं परिणमंति तब्भावं। लवणागराइसु जहा वजह कुसीलसंसग्गिं ॥ ११२६ ॥ ___ यथा लवणाकरादिषु ऊनश्चासौ शतभागोऽपि न पूर्ण इत्यर्थः । इयन्मात्रेणापि लवणेन सम्बद्धानि विम्बानि पदार्थास्तद्भावं परिणमन्ति लवणीभवन्ति, ततः कुशीलसंसर्ग वर्जयेत् ॥ ११२६ ॥ ' जह' जह नाम महुरसलिलं सायरसलिलं, कमेण संपत्तं। पावेइ लोणभावं, मेलणदोसाणुभावेणं ॥ ११२७ ॥ __नामेत्यामन्त्रणे यथा मधुरसलिलं नदीपयः क्रमेण सागरसलिलं सम्प्राप्तं सत् लवणभावं प्रामोति ॥ ११२७ ॥ एवं' एवंखुसीलवंतो, असीलवंतहिं मीलिओ संतो। पावइ गुणपरिहाणिं, मेलणदोसाणुभावणं ॥ ११२८ ॥
खुरेवार्थे ॥ ११२८ ॥ “खण' खणमविन खमं काउं,अणाययणसेवणं सुविहियाणं। हंदि समुद्दमइगयं, उदयं लवणत्तणमुवेइ।।११२९॥
सुष्टु शोभनं विहितमनुष्ठानं येषां ते सुविहितास्तेषामनायतनं पार्श्वस्थादिस्थानं तस्य सेवनं क्षणमपि कर्तुं न क्षमं न
Jain Education in
For Private & Personal use only
| www.jainelibrary.org