________________
जो देवाणवि देवो, जं देवा पंजली नमसंति । तं देवदेवमहिअं, सिरसा वंदे महावीरं ॥२॥ इक्कोऽवि नमुक्तारो, जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ, तारेइ नरं व नारिं वा ॥३॥ उजिंतसेलसिहरे, दिक्खानाणं निसीहिआ जस्स । तं धम्मचक्ववष्टि, अरिट्टनेमि नमसामि ॥४॥ चत्तारि | अट्ट दस दो य, वंदिआ जिणवरा चउव्वीसं। परमट्ठनिटिअट्ठा, सिद्धा सिद्धिं मम दिसंतु॥५॥(सूत्रम्) |:
सिद्धेभ्यः प्रसिद्धेभ्यः, विद्यासिद्धादयोऽपि सिद्धा उच्यन्तेऽत आह बुद्धेभ्यो ज्ञातविश्वेभ्यः, बौद्धानां ज्ञानित्वेऽपि तीर्थव्युः | च्छित्यां संसारेऽवताराभ्युपगमादाह-संसारस्य कार्याणां च पारं गतेभ्यः, दर्शनज्ञानचारित्ररत्नत्रयपरम्परया यथाकर्मक्षयक्रमेण वा सिद्धिंगतेभ्यः परोक्तस्य जगत्पतिनाम्नोऽनादिसिद्धस्यैवाभावात् , तथा सर्वत्र सिद्धानामभावज्ञप्त्यै लोकव्यापित्वाभावज्ञप्त्यै चाह-लोकाग्रमुपगतेभ्यः, नमःसदा सर्वसिद्धेभ्यः, सितंबद्धं कर्माध्यासित(ध्मात)मेभिरिति सिद्धाः। नन्वायसमयवत सिद्धानां पश्चादपि गतिः कथं न स्यात् ? उच्यते, चक्रभ्रमिन्यायेनैकसमय एव स्यादिति । सर्वशब्दोऽनेकसिद्धभेदज्ञप्त्यै ॥१॥ अथासनोपकारित्वात श्रीवीरस्तुतिमाह-'जो' यो देवानां देवः स्तुत्यः, यं देवाः प्राञ्जलयो योजिताञ्जलयो रचितकरपटाः नमस्यन्ति, तं देवैः सुरासुरैमहितं, शिरसा इत्यादरज्ञयै महावीरं वन्दे । एवं श्रीवीरस्य देवस्य स्तुत्यनम्याय॑त्वं उक्तं ॥२॥ एवं स्तुतिं कृत्वा स्तुतेः फलमाह-' इको' तीव्रभक्त्यैकोऽपि नमस्कारः संसारसागरानरं नारी वा तारयति, अयं भावः-सम्यग्दृशो नमस्कारस्तथाध्यानशुद्धिहेतु: स्यात् यथा केवलं लभते अन्यथा चारित्रादिवैफल्याप्तेः॥३॥ एतास्तिस्रः
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org