SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्ति दीपिका ॥१५९॥ 'तम गाहा-तमः पापं तदेव तिमिरं तमस्तिमिरं तस्य पटलं तस्य विध्वंसकं, अज्ञानहीनस्यैवात्र प्रवृत्तेः, आगमस्य कायोत्समहिम्नः क्रियमाणत्वात् सुरगणनरेन्द्रमहितं, सीमां मर्यादां धरतीति सीमाधरः संयमस्तं वन्देऽत्र द्वितीयायां षष्ठी, आग- ध्ययने मवतां सदा मर्यादावत्वात् । प्रस्फोटितं मोहजालं येन, आगमे सति विवेकिनो मोहजालविलयात् ॥२॥ 'जाइप्रतिक्रमणजन्मजरामरणशोकप्रणाशकस्य, कल्याणं अरोगं पुष्कलं पूर्ण विशालं सुखं आवहति प्रापयतीति कल्याणपुष्कलविशा- विधिः॥ लसुखावहस्तस्य, देवदानवनरेन्द्रगणार्चितस्य धर्मस्य सारं तत्त्वं उपलभ्य कः प्रमादं कुर्यात् ? कर्तुमयुक्त इत्यर्थः । ततः सुरगणनरेन्द्रमहितमित्युक्तेऽपि देवदानवनरेन्द्रगणार्चितस्येति पदं निगमनत्वात् स्तुतित्वाददुष्टं ॥३॥'सिद्धे भो इत्याह्वाने हे सिद्धाः ! यद्वा हे ज्ञानिनः ! सिद्धे प्रसिद्धे अहं प्रयतः प्रकर्षेण यत्नवानऽस्मि, जिनमताय मम नमोऽस्त, संयमे नंदिवृद्धिरस्तु, किम्भृते संयमे ? देवनागसुपर्णकुमारकिंनरगणैः सद्भूतभावात् सत्यभावादर्चिते, संयमवतां सुरपूज्यत्वात् । यत्र जिनमते लोको ज्ञानं प्रतिष्ठितः, जगत इदं स्थावरत्रसरूपं, तथा त्रैलोक्यं मासुरं द्वन्द्वे सति प्राकृतत्वात सुरशब्दलोपः। यत्र प्रतिष्ठितः प्ररूपितः स श्रुतरूपो धम्मों वर्द्धता, शाश्वतोऽर्थतया नित्यो विजयतां कुवादात, वर्द्धयतु धम्मोत्तरं चारित्रधभ ॥ ४॥ धर्मस्य वृद्ध्याख्यानं मोक्षार्थिनाऽन्वहं ज्ञानवृद्धिः कार्येत्यर्थः। श्रुतस्य भगवतो माहात्म्यवतः करोमि कायोत्सर्ग, वन्दनादि अर्हद्वत श्रुतस्यापि ज्ञेयं । पञ्चविंशत्युच्छ्रासैः पारयित्वा शुद्धातीचारा मंगलाय चरणदर्शनश्रुत. दर्शकानां सिद्धानां स्तुतिमाहुः सिद्धाणं बुद्धाणं, पारगयाणं परंपरगयाणं । लोअग्गमुवगयाणं, नमो सया सबसिद्धाणं ॥१॥ ॥१५९॥ Jain Education Inter For Private & Personal use only Twww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy