________________
प्राग्वत् । तत्र पञ्चविंशत्युच्क्वासैरुद्योतकरं ध्यात्वा नमस्कारेण पारयित्वा श्रुतज्ञानवृद्ध्यै अतीचारशुख्यै च श्रुतज्ञानस्य स्तुति तत्प्ररूपकनमस्कारपूर्व परया भक्त्या पठन्ति| पुक्खरवरदीवड्डे, धायइसंडे य जंबुद्दीवे य। भरहेरवयविदेहे, धम्माइगरे नमसामि ॥१॥ तम| तिमिरपडलविद्धंसणम्स सुरगणनरिंदमहिअस्स। सीमाधरस्स वंदे, पप्फोडियमोहजालस्स ॥२॥ जाईजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदानवनरिंदगणच्चिअस्स, धम्मस्स सारमुवलब्भ करे पमायं? ॥३॥ सिद्धे भो! पयओ णमो जिणमए नंदी सया संजमे, देवनागसुवण्णकिण्णरगणसब्भूअभावच्चिए। लोगो जत्थ पइडिओ जगमिणं तेलुक्कमच्चासुरं, धम्मो | वड्डउ सासओ विजयओ धम्मुत्तरं वडउ ॥ ४ ॥ सुअस्स भगवओ करेमि काउस्सग्गं वंदण० अन्नत्थ० । (सूत्रम् )
पुष्कराण्यब्जानि तैर्वरो द्वीपः पुष्करवरद्वीपस्तस्यार्द्ध मानुषोत्तराचलार्वाग्भागे | धातकीयुतानि खण्डानि वनानि यत्र तस्मिन् धातकीखण्डद्वीपे, जम्बूवृक्षप्रधाने द्वीपे जम्बूद्वीपे, पुष्करादीनि शाश्वतानि रत्नमयान्येव ज्ञेयानि । एषु स्थानेषु पञ्चसु भरतैरवतमहाविदेहेषु श्रुतधर्मस्यादिकरान् जिनान्नमस्यामि ॥ १॥ एवं श्रुतधर्मतीर्थकरस्तुतिमुक्त्वाऽथ श्रुतधर्म स्तौति ।
Jain Education
a
l
For Private & Personal use only
| www.jainelibrary.org