SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ कायोत्सगांध्ययने प्रतिक्रमणविधिः॥ आवश्यक कृतिकर्म ददति । तत्र द्वितीयोत्सर्गे पञ्चाशदुच्वासकायोत्सर्ग कृत्वा नमस्कारेण पारयित्वा पठित्वा दर्शनविशुद्ध्यै कायो- नियुक्ति-IN) सर्ग चिकीर्षवः (पुनरिदं सूत्रम् ) पठन्ति ॥ १५१८ ॥ दीपिका ॥ सव्वलोए अरिहंतचेइयाणं करेमि काउस्सग्गं वंदणवत्तियाए प्रअणवत्तियाए सकारवत्तियाए ॥१५॥ सम्माणवत्तियाए बोहिलाभवत्तियाए निरुवसग्गवत्तियाए सद्धाए मेहाए धिइए धारणाए अणुप्पे N| हाए वड्डमाणीए ठामि काउस्सग्गं (सूत्रम् )॥ | लोक्यते ज्ञानिभिरिति लोकः, सर्वस्मिन् लोके चित्तैकाग्यकुञ्चैत्यं,अर्हतां प्रातिहार्यादिपूजायुजां जिनानां चैत्यान्यर्हचेत्यानि। तेषां सम्बन्धिनं कायोत्सर्ग कायस्योत्सर्ग कृताकारस्य स्थानमौनध्यानैरन्यक्रियोज्झनं करोमीत्यात्मनोपक्र(त्माऽभ्युपग)मज्ञायै । | किमर्थमित्याह-वन्दनप्रत्ययं त्रिधा शुद्ध्या नत्यर्थं तत्फलं कायोत्सर्गादस्त्वित्यर्थः, एवं पूजनप्रत्ययं गन्धमालाद्यर्चाफलार्थ। सत्कारो वस्त्रभूषादिभिरर्चनं ततप्रत्ययं । साधूनां द्रव्यस्तवानधिकाराद्धावपूजैवोक्ता । सन्मानः स्तुत्यादिभिर्गुणोन्नतिकृतिः मनःप्रीतिविशेषो वा तत्प्रत्ययं तन्निमित्तं, बोधिलाभः प्रेत्य धर्मावाप्तिरुच्यते तनिमित्तं, निरुपसगों मोक्षस्तप्रत्ययं, श्रद्ध्या, मेधया मर्यादापटुतया, धृत्या मनस्तुष्ट्या न तु रागाद्याकुलतया, धारणयार्हद्गुणादिस्मृत्याऽनुप्रेक्षया गुणानां पुनःपुनरवि च्युत्या, वर्द्धमानयेति श्रद्धादिषु सर्वासु योज्यं यथा वर्द्धमानया श्रद्धयेत्यादि, एवं कायोत्सर्गे तिष्ठामि । प्राक 'करेमि काउमस्सग्गमि'त्युक्तं, 'तत्र वर्तमानसामीप्ये वर्तमानवद्वा' इति करिष्यामीत्यर्थः । अत्र तु तिष्ठामि कायोत्सर्ग कुर्वे इत्यर्थः । शेष |१५ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy