________________
बावश्यक नियुक्तिदीपिका ॥
॥१५७||
गुरुरहिंडकश्चेष्टां व्यापाररूपामकुर्वन् दैवसिकं द्विगुणं द्वौ वारौ चिन्तयति । इतरे साधवो बहुव्यापारास्तावदेकगुणं
कायोत्स| एकवारं तावच्चिन्तयति ।। १५१६ ॥ 'पव'
ध्ययने | पवइयाण व चिट्ठ, नाऊण गुरू बहुं बहुविहीअं। कालेण तदुचिएणं, पारेई थोवचिट्ठोऽवि (॥प्र० १) प्रतिक्रमण
विधिः॥ __ प्रबजितानां वा चेष्टां व्यापार गुरुर्बह्वीं बहुविधिकां ज्ञात्वा स्तोकचेष्टोऽपि तदुचितेन कालेन कायोत्सर्ग पारयति ।१। 'नमो' नमोक्कारचउवीसगकिइकम्मालोअणं पडिक्कमणं।किइकम्मदुरालोइअ,दुप्पडिकंते य उस्सग्गो॥१५१७॥ ___ कायोत्सर्गपारणे 'नमो अरिहंताण'ति नमस्कार उक्त्वा चतुर्विंशतिस्तवं पठित्वा ततो गुरुं वंदिउंकामा संडासयं पडिलेहिता || उवविसन्ति, तओ मुहणंतगं पडिलेहिय ससीसोवरियं कायं पमजंति, पमजित्ता परेणं विणएणं तिगरणसुद्धं कृतिकर्म वन्दनकं ददति । उक्तं च 'आलोयणवागरणासंपुच्छणपूयणाए सज्झाए । अबराहे य गुरूणं, विणओ मूलं च बंदणगं' ।। वंदित्ता उत्थाय उभयकरगहियरओहरणा अद्धावणयकाया स्मृतपूर्वदोषान् रत्नाधिकं संयतभाषया यथा गुरवः शृण्वन्ति तथा पवढमाणसंवेगा मायामयविप्पमुक्का अप्पणो विसुद्धिनिमित्तमालोएन्ति । यथात्मना ज्ञातं तथा गुरुरपि ज्ञाप्यः । एवमालोच्य गुरुदत्तप्रायश्चित्ताः सामायिकपूर्व समभावे स्थित्वा सम्यगुपयुक्ताः पदं पदेन प्रतिक्रमणं कर्षन्ति । ततः क्षामणानिमित्तं प्रतिक्रमणनिवेदनार्थ कृतिकर्म कृत्वाऽऽचार्यादीन् क्षामयन्ति । उक्तं च 'आयरियउवज्झाए, सीसे साहमिए कुलगणे य । जे मे केवि कसाया, सल्वे तिविहेण खामेमि ॥१॥ सवस्स समणसंघस्स, भगवओ अंजलिं करिय सीसे । सत्वं खमावइत्ता, खमामि सव्वस्स
॥१५७॥
Jain Education inte
For Private & Personal use only
www.jainelibrary.org