SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte तावत् प्रायोsaस्तमेति तावदस्तमितेऽर्के स्वके स्वके स्थाने एत्य सामायिकं कृत्वा तिष्ठन्ति प्रतिक्रमणकायोत्सर्गे ॥ १५१२ ॥ यो यदा व्यापाररहितः स तदा तदा सामायिकं कृत्वोत्सर्गे तिष्ठति । अयं विधिः केनापि हेतुना गुरोर्व्याघाते सत्युक्तः 'जई' ज पुण निवाघाए, आवासं तो करिंति सवेवि । सड्डाइकहणवाघाययाइ पच्छा गुरू ठति ॥१५१३॥ यदि पुनर्निर्व्याघातस्तदा सर्वे गुरुणा सहाऽऽवश्यकं प्रतिक्रमणं कुर्वन्ति । ' सढाइ० ' श्राद्धादिकथनाव्याघाते पश्चाद् गुरवस्तिष्ठन्ति कायोत्सर्गे ।। १५१३ ।। ' सेसा ' सेसा उ जहासत्ति, आपुच्छित्ताण ठंति सट्टाणे । सुत्तत्थसरणहेडं, आयरिए ठियंमि देवसियं ॥ १५१४ ॥ शेषास्तु साधवो गुरुमापृच्छय यथाशक्ति स्वस्थाने सामायिकं कृत्वा सूत्रार्थस्मरणहेतुं कायोत्सर्गे तिष्ठन्ति 'आयरिए पुरओ ठिए तस्स सामाइयावसाणे देवसियाइयारं चिन्तन्ति' । अन्ने भणन्ति जाहे आयरिओ सामाइयं कढइ ताहे तेवि तहडिया व सामाइयमुत्तमणुपेहन्ति, गुरुणा सह पच्छा देवसियं दिवसा तिचारं चिन्तयति ॥। १५१४ || ' जो हु' जो असमत्थो, बालो बुड्डो गिलाण परितंतो। सो विकहाइविरहिओ, झाइज्जा जा गुरू ठंति ॥ १५१५॥ यः साधुः कायोत्सर्गे स्थातुमसमर्थः स्यात् स कीदृगित्याह- बालवृद्भग्लानपरितान्ताः श्रान्तो गुरुवैयावृत्यादिना स विकथादिविरहितः सन् सूत्रार्थं ध्यायेत् यावद्गुरवः कायोत्सर्गे तिष्ठन्ति ॥ १५१५ ॥ अथ गाथाभिरग्रतो विधिमाह 'जा दे ' जा देवसिअं दुगुणं, चिंतइ गुरू अहिंडओऽचिट्ठं । बहुवावारा इअरे, एगगुणं ताव चिंतंति ॥१५१६॥ २७ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy