SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्ति दीपिका ॥ कायोत्स|ध्ययने अतिचारकायो ॥१५६॥ त्सर्गः॥ | एकरात्रिकी तु प्रतिमा प्रपन्नः सहः समर्थोऽनिमेषाक्षो ध्यायति ॥ १५१० ॥ एवमाइएहिं 'ति आदिशब्दादाह ' अग' अगणीओ छिंदिज, व बोहियखोभाइ दीहडको वा ।आगारेहिं अभग्गो उस्सग्गो एवमाईहिं ॥१५११॥ ___ अग्निर्जातः, ज्योतिर्वा लगेत् , विद्युद्वा, तदा प्रावरणाय कल्पं लातो न कायोत्सर्गभङ्गः । अत्र नमस्कारमनुक्त्वैव कल्पादानं कार्य, यतः यो यावन्मानः कायोत्सर्ग उक्तः स स्वमानकालादनु नमस्कारे पठिते पार्यते तदा शुद्धः, पूर्णे काले नमस्कारं विना पारणेऽपि कायोत्सर्गभङ्गा, तेन नमस्कारः समाप्तावेव वाच्यो नान्यथा । तथा छिन्देद्वा ओत्वादिः छिन्दनं वा कुर्यात् । यः पश्चेन्द्रियो याति तेनार्गलं स्यात् , तदाऽग्रतः सरणे न कायोत्सर्गभङ्गः । बोधिकाः स्तेनाः, आदिशब्दान्नृपाद्यास्तेभ्यः क्षोभस्तस्मिन् तथा 'दीहडको वा' सर्पदष्टे वात्मनि परस्मिन् वा साधौ अपूर्णकायोत्सर्गमपि नमस्कारं उक्त्वाऽनुक्त्वा वा पारयतो न दोषः । एवमादिमिराकारैरभग्नः कायोत्सर्गः स्यात् । आकायोत्सर्ग यावत् क्रियन्ते कायोत्सर्गाऽभङ्गाय युक्तिविशेषा इत्याकारा उच्छ्वासाद्याः ॥ १५११ ।। अथ कायोत्सर्गविधिमाह 'ते पु' ते पुण ससूरिए चिय, पासवणुच्चारकालभूमीओ। पेहित्ता अत्थमिए ठंतुसग्गं सए ठाणे ॥१५१२॥ ___ ते पुनः साधवः ससूर्य एव काले प्रश्रवणोच्चारकालभूमीः प्रत्युपेक्ष्य, द्वादश प्रश्रवणभूमीः, वसतिपरिभोगान्तः षट् , षड् बहिः, एवमुच्चारभूमयोऽपि द्वादश, प्रमाणं चासां तिर्यक् जघन्येन हस्तमात्रमधश्चत्वार्यङ्गुलान्यचेतनमुत्कृष्टतस्तु स्थण्डिलं द्वादशयोजनमानं, न च तेनाधिकारः, तिस्रस्तु कालभूमयः कालमण्डलाख्याः, यावच्चैतमन्यं च श्रमणयोगं कुर्युः कालवेलायां १५६॥ Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy