SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मुखे हस्तो देयः ।। १५०६ ॥ 'वाय' वायनिसग्गुड्डोए, जयणासहस्स नेव य निरोहो। उड्डोए वा हत्थो, भमलीमुच्छासु अनिवेसो॥१५०७॥ __ वासनिसर्गोद्गारयोर्यतना शब्दस्य कार्या तारस्वरं न कुर्यादित्यर्थः । निरोधो वा माऽस्तु, उद्गारे हस्तो देयः, वा एवार्थे । भ्रमिमूर्च्छयोरात्मसंयमविराधनारक्षायै निवेशनं कार्य । निविश्य च कायोत्सर्गः कार्यः । एवं कायोत्सर्गो न भज्यते । अथ | 'सुडुमहिं अंगे 'त्यादि ॥ १५०७ ॥ 'वीरि' वीरियसंजोगयाए, संचारा सुहुमबायरा देहे । बाहिं रोमंचाई, अंतो खेलाणिलाईया ॥ १५०८ ॥ वीर्यसंयोगतया वीर्यवत्तया सञ्चाराः सूक्ष्मा बादराश्च देहे स्युः । तत्र बहिः रोमाश्चाद्याः, अन्तः खेलसञ्चारानिलसञ्चारस्पन्दाद्याः स्युः ॥ १५०८ ॥'आलो' आलोअचलं चक्खू , मणुव्व तं दुक्करं थिरं काउं। रूवोह तयं खिप्पइ,सभावओवा सयं चलइ॥१५०९॥ ___ आलोको दर्शनं तस्मिन् चलं चलनं चक्षुः सदा स्यात् , मन इव स्थिरं कर्तुं दुःकर, रूपैस्तचक्षुराक्षिप्यते स्वभावतो वा स्वयं चलति ॥ १५०९ ॥ ' न कु' न कुणइ निमेसजुत्तं, तत्थुवओगेण झाण झाइज्जा । एगनिसिं तु पवन्नो, झायइ साहू अणिमिसच्छोवि॥ निमेषस्य यत्नं अकृतिरूपं कायोत्सर्गे न कुर्यात् । तत्र निमेषत्वे उपयोगेन मा उक्तं ( ध्यानं ) ने ध्यायेत् । एकनिशां | Jain Education Inte For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy