SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ कायो बावश्यक- अथ 'पायच्छित्तकरणेणं ' यस्मात् पापं छिनत्ति तस्मात् पापच्छित् , प्राकृते पायच्छित्तमुच्यते, प्रायसो वा चित्रं जी | कायोत्सनियुक्ति- IV शोधयतीति प्रायश्चित्तमुच्यते ॥ १५०३ ॥ ' दवे' ध्ययने दीपिका ॥ दवे भावे य दुहा, सोही सल्लं च इक्कमिकं तु । सवं पावं कम्म, भामिजइ जेण संसारे ॥१५०४॥ अतिचार॥१५५॥ 'विसोही 'त्यादिव्याख्या-विशोधिः शोधिश्चैकार्थों, ततः शोधिनिक्षेपमाह-द्रव्ये भावे च शोधिः स्यात, द्रव्यशद्धिर्जलादिना वस्त्रादेः, भावशुद्धिः प्रायश्चित्तेनात्मनः । शल्यं द्रव्यतः शरफलादि, भावतो मायाशल्यादि । एवं एकैकं शोधिशल्य संगः॥ रूपं पदं द्वधा स्यात् । अथ 'पावाणं कम्माणं' इत्यादिनियुक्तिः, सर्व कर्म पापमुच्यते येन संसारे भ्राम्यते ॥ १५०४॥ 'अन्नत्थ ऊससिएणं' इत्यादिविवृत्तिः 'उस्सा' उस्सासंन निरंभइ, आभिग्गहिओ वि किमुअचिट्ठा उ?।सजमरणं निरोहे,सुहुमुस्सासं तु जयणाए॥ ___ आभिग्रहिकोऽभिग्रहेणाभिभवकायोत्सर्गकर्ताप्युच्छ्वासं न निरुणद्धि किमुत चेष्टाकायोत्सर्गकारी, स तु नितरां न निरुणद्धि, | यतः श्वासनिरोघे सद्यो मरणं स्यात् , ततो यतनया सूक्ष्मोच्वासं कुर्यात् न तूत्कटं, मा भूत् सत्त्वघात इति ॥१५०५॥ 'कास' | कासखुअजंभिएमा हु,सत्थमणिलोऽनिलस्स तिव्वुण्हो।असमाहीय निरोहे, मा मसगाई अतो हत्थो॥ कासक्षुतजम्भितेषु अनिलस्तीतोष्णो बाह्यस्य सचित्तस्यानिलस्य शस्त्रं माऽस्तु, कासादीनां निरोधे त्वसमाधिः स्यात. उद्घाटितास्ये मशकाद्याबसा मा विशन्तु, मा मशकाद्याः सश्लेष्मपवनाहताः कासादौ विनश्यन्त्विति । ततः कासातादौ ॥१५५॥ Jain Education Interior For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy