SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ समभावे मध्यस्थभावे स्थितात्मा दिनातिचारज्ञानाय कायोत्सर्ग कृत्वा गुरोरतिचारान्निवेद्य तद्दत्तप्रायश्चितः समतयैव ततः प्रतिक्रामति । एवमेव समभावे स्थितस्य द्वितीयं, पुनस्तृतीयं सामायिकं कायोत्सर्गेषु स्यात् ।।१४९८॥ अथवा 'सज्झा' | सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु। संतगुणकित्तणेसु अ, न हुंति पुणरुत्तदोसा उ॥१४९९॥ ___स्वाध्यायध्याने तपसि औषधे उपदेशे स्तुतौ प्रदाने च, सतां गुणकीर्तनासु च पुनःकरणे पुनरुक्तदोषा न स्युः । | ॥१४९९|| एवं 'इच्छामि ठाउं काउस्सग्गं' सूत्रं नियुक्तौ स्पष्टं । अथ 'मिच्छामि दुक्कडं ' सूत्रं स्पृशति 'मित्ति' 'कत्ति' मित्ति मिउमद्दवत्ते, छत्ति अदोसाण छायणे होइ।मित्ति य मेराइ ठिओ,दुत्ति दुगुंछामि अप्पाणं॥१५००॥ कत्ति कडं मे पावं, डत्तिय डेवेमि तं उवसमेणं । एसो मिच्छादुक्कडपयक्खरत्थो समासेणं ॥१५०१॥ ____ गाथे प्रागुक्तार्थे ॥ १५००-१५०१ ॥ अथ ' तस्सुत्तरीकरणेणं ' सूत्राणां सूत्रस्पर्शिकनियुक्तिः 'खंडि' खंडियविरहियाणं, मूलगुलाणं सउत्तरगुणाणं। उत्तरकरणं कीरइ, जह सगडरहंगगेहाणं ॥१५०२॥ खण्डितानां देशतो विराधितानां वा सर्वतः मूलगुणानां प्राणातिपातादीनां किम्भूतानां सोत्तरगुणानां, उत्तरगुणाः पिण्डविशुद्धयाद्यास्तैः सहितानां, उत्तरकरणं संस्कारः क्रियते, यथा शकटानां भग्नानां पुनःसन्धानेनाक्षादिना चोत्तरकरणं, रथाङ्गानां चक्राणां अरकघटनचीरखण्डादिना, गेहानां समारचनेन संस्कारः स्यात् ॥ १५०२ ।। 'पार्व' पावं छिंदइ जम्हा, पायच्छित्तं तु भन्नई तेणं। पारण वावि चित्तं. विसोहए तेण पच्छित्तं ॥१५०३॥ For Private & Personal Use Only Jan Education www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy