________________
आवश्यकनियुक्तिदीपिका
कायो
॥१५४॥
दोषान् यथाक्रमं प्रतिषेवनानुलोम्येन आलोचनानुलोम्येन (च) हृदये कृत्वा स्थापयित्वा यावन गुरुः पारयति तावन्न पार• कायोत्सयति । तत्र प्रतिषेवनानुलोम्यं ये यथासेविताः, आलोचनानुलोम्यं तु पूर्व लघव आलोच्यन्ते, [एवं 'आलोयणमालुचणं' ध्ययने गाथाभावो दर्शितः ] ततो गुरवः । तावत्सूक्ष्मानपानः सूक्ष्मोच्छ्वासनिःश्वासो धर्मध्यानं शुक्लध्यानं च ध्यायेत् ॥ १४९५ ॥ अतिचारएवं 'देसि देसिय राइय पक्खिय, चाउम्मासे तहेव वरिसे याइक्विक्के तिन्नि गमा, नायव्वा पंचसेएसु ॥ १४९६ ॥ सर्गः ॥
दैवसिकं प्रतिक्रमणं, रात्रिकं, पाक्षिकं, चातुर्मासिकं, तथा वार्षिक प्रतिक्रमणं । एतेषु पञ्चसु एकैकस्मिन् त्रयो गमाः | सामायिकसूत्रोच्चाररूपाः सदृशपाठाः, यथा सामायिकं कृत्वा कायोत्सर्गकृतिः, सामायिकं कृत्वा प्रतिक्रमणं, सामायिकं कृत्वा पुनः कायोत्सर्गकृतिः । इह यस्मादिवसादि तीर्थ दिवसप्रधानं च तस्माद् देवसिकं प्रतिक्रमणमादाविति ॥ १४९६ ।। | शिष्यः ‘आइ' आइमकाउस्सग्गे, पडिक्कमणे ताव सामइयं। तो किं करेह बीयं, तइअंच पुणोऽवि उस्सग्गे ?॥१४९७॥
आद्यकायोत्सर्गे सामायिकं कृत्वा प्रतिक्रामन्तः पुनर्द्वितीयं सामायिकं तावत् किं कुरुत ?, ततोऽन्त्यकायोत्सर्गे पुनः | समाप्तौ किं तृतीयं सामायिकोच्चारं कुरुत ? ॥ १४९७ ॥ गुरुः 'सम' समभावंमि ठियप्पा,उस्सग्गं करियतो पडिक्कमइ । एमेव य समभावे,ठियस्स तइयं तु उस्सग्गे॥१४९८॥ Chan
क
Jain Education
For Private & Personal Use Only
Tww.jainelibrary.org