________________
बावश्यक नियुक्ति- दीपिका ॥ ॥१५२॥
कायोत्स
ध्ययने 'करेमि भंते'च्यादि सूत्रम् ॥
अशक्नुवन्निषण्णः कायोत्सर्ग कुर्यात तथाप्यसहो निर्विण्णः कुर्यात, सम्बाधोपाश्रये वा निषण्णः कुर्यात् । तथा गुरुवयावृत्त्यादिना व्यापृतः कारणिकः स सहः समर्थोऽपि निषण्णः कुर्यात् ॥ १४९१॥ एवं कायोत्सर्ग उक्तोऽथात्राऽध्ययनशब्दार्थों वाच्यः, स च प्रागुक्तः, गतो नामनिष्पन्नोऽध्ययननिक्षेपः । सूत्रालापकनिष्पन्ने सूत्रमुच्यते ' करेमि भंते ' । ___ करेमि भंते ! सामाइयं सत्वं सावजं जोगं पच्चक्खामि जावज्जीवाए तिविहं तिविहणं मणेणं वायाए कारणं न करेमि न कारवेमि करंताप अन्नं न समणुजाणामि । तस्स भंते ! पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ (सूत्रम्) ___ 'इच्छामि ठाउं काउस्सग्गं०
इच्छामि ठाउं काउस्सग्गं जो मे देवसिओ अइयारो कओ काइओ वाइओ माणसिओ उस्सुत्तो उम्मग्गो अकप्पो अकरणिज्जो दुज्झाओ दुविचिंतिओ अणायारो अणिच्छिअबो असमणपाउग्गो नाणे दंसणे चरित्ते सुए सामाइए तिण्हं गुत्तीणं चउण्हं कसायाणं पंचण्हं महव्वयाणं छण्हं जीवनिकायाणं सत्तण्हं पिंडेसणाणं अट्टण्हं पवयणमाऊणं नवण्हं बंभचेरगुत्तीणं दसविहे समणधम्मे समणाणं जोगाणं जं खंडिअं जं विराहि तस्स मिच्छामि दुक्कडं ॥ (सूत्रम् )
॥१५२॥
Jain Education
For Private & Personal use only
Sww.jainelibrary.org
IATI