SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गाध्ययने कायोत्सर्गभेदाः ॥ आवश्यक मनसा कायं वाचं च व्यापारयन् तत्परिणामः विवक्षितशुभाशयः भंगिकश्रुतं गुणयन् मुखेनाएं भणन् करेणाक्षांश्चालनियुक्ति- यन् , मनस्तत्र प्रवर्तयन् , त्रिविधेऽपि वाचिककायिकमानसरूपे ध्याने वर्तते ॥ १४७३ ।। गतं प्रासङ्गिकं, उच्छ्रितोछ्रिता- दीपिका ॥ दिव्याख्या-'धम्म' ॥१५०॥ धम्म सुक्कं च दुवे,झायइ झाणाइ जो ठिओ संतो। एसो काउस्सग्गो, उसिउसिओ होइ नायवो ॥१४७४॥ ___स्थित ऊर्ध्वस्थः सन् , स द्रव्यत ऊर्ध्वस्थत्वात् , भावतः शुभध्यायित्वाच्च उत्सृतोत्सृतः ॥ १४७४ ।। गत आयो भेदोऽथ द्वितीयः 'धम्म' धम्म सुकं च दुवे, नवि झायइ नविय अहरुहाई। एसो काउस्सग्गो, दवुसिओ होइ नायबो॥१४७५॥ ___ ध्यायति किन्तु लेश्यापरिणामवास्तिष्ठति । एष द्रव्योच्छितः ॥ १४७५ ॥ साऽवस्था चैत्र 'पय' पयलायंत सुसुत्तो, नेव सुहं झाइ झाणमसुहं वा । अबावारियचित्तो, जागरमाणोवि एमेव ॥१४७६॥ | प्रचलायमान ईपन्निद्रापरः, सुष्ठु गाढं सुप्तः, शुभमशुभं वा ध्यानं न ध्यायति । अव्यापारितचित्तो जाग्रदप्येवं शून्यचित्तः सन् स्यात् ॥ १४७६ ॥' अचि' IY| अचिरोववन्नगाणं, मुच्छियअवत्तमत्तसुत्ताणं । ओहाडियमवत्तं च, होइ पाएण चित्तंति ॥१४७७॥ अचिरोपपन्नानां स्तोककालजातानां बालानां, मच्छितानां घातादिना, अव्यक्तानां विषादिना, मत्तानां सुरया, तथा ॥१५॥ Jain Education Inter For Private & Personal use only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy