________________
Jain Education Inte
।। १४६८ ।। ' मा मे '
एज
काउत्ति, अचलओ काइअं हवइ झाणं । एमेव य माणसियं, निरुद्धमणसो हवइ झाणं ॥ माम काय तु चलत्रिति ध्यातुरचलतः कायिकं ध्यानं स्यात् एवमेव ।। १४६९ ।। शिष्यः ' जह ' जह कायम णनिरोहे झाणं, वायाइ जुज्जइ न एवं । तम्हा वई उ झाणं, न होइ को वा विसेसुत्थ ? ॥१४७०॥ यथा कायमन सोर्निरोधे ध्यानं एवं वाचि न युज्यते, कायमनसोरिव वाचः सदाऽप्रवृत्तेः स्वभावतोऽपि मौनभावात्, तस्माद्वाचि ध्यानं न, को वाsत्र विशेषः ९ ।। १४७० ॥ गुरुः ' मा मे '
मामे चलउत्ति तणू, जहतं झाणं निरेइणो होइ । अजयाभासविवज्जस्स, वाइअं झाणमेवं तु ॥१४७१ ॥ मा मम तनु लत्विति तद्ध्यानं निरेजिनोऽकम्पस्य स्यात् । अयतायाः सावद्याया भाषाया विवर्जकस्य वाचिकं ध्यानमेतत्तु || १४७९ ॥ यथा ' एवं
एवंविहा गरा मे, वा एरिसा न वत्तव । इय वेयालियवकस्स, भासओ वाइयं झाणं ॥ १४७ ॥
एवंविधा गीर्मे वक्तव्या ईदृशा न वक्तव्या इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानं ।। १४७२ ॥ त्रिधा ध्यानं प्ररूप्याथैकत्र ध्यानत्रयं दर्शयति 'मण मणसा वावारंतो, कायं वायं च तप्परिणामो । भंगिअसुअं गुणतो, वहइ तिविहेवि झाणंमि ॥१४७३॥
,
मे
For Private & Personal Use Only
www.jainelibrary.org