________________
आवश्यक नियुक्ति- दीपिका ॥
कायोत्स
ध्ययने ध्यानस्वरूपम् ॥
॥१४९॥
एवाऽस्ति द्वौ तु न स्तः ॥ १४६४ ॥ एतदेव स्पष्टयति 'काए' काएविय अज्झप्पं, वायाइ मणस्स चेवजह होइ। कायवयमणोजुत्तं, तिविहं अज्झप्पमाहंसु॥१४६५॥
यथा मनसि स्यात्तथा कायेऽप्यात्मन्यधिकृत्य वृत्तमध्यात्मं ध्यानमित्यर्थः स्थैर्यात् , वाचि ध्यानं मौनात्ततः कायवाननोयुक्तं काययोगे वाग्योगे मनोयोगे त्रिविधमध्यात्म ध्यानं बुधा आहुः ॥१४६५॥ परोक्तरीत्या ध्यानानि स्थापयति 'जइ' जइ एगग्गं चित्तं, धारयओ वा निरंभओवावि।झाणं होइ नणु तहा,इअरेसुवि दोसु एमेव॥१४६६॥ | ___ यद्येकाग्रं चित्तमेकवस्तुनि धारयतः स्थिरत्वेन निरुध्यतो वा ध्यानं स्यात् , ननु नूनं तथेतरयोर्द्वयोरप्येवमेव एकाग्रधारणाभ्यां ध्यानं स्यात्तत्र च यदा यो योग उत्कटस्तदा तद्ध्यानव्यपदेशः ॥ १४६६ ॥ दृष्टान्तः 'देसि' देसियदंसियमग्गो, वच्चंतो नरवई लहइ सदं । रायत्ति एस वच्चइ, सेसा अणुगामिणो तस्स॥१४६७॥
देशको मार्गदेष्टा, तद्दर्शितमार्गे नरपतिजन् ससैन्योऽपि राजैप यातीति शब्दं लभते मन्त्र्याद्याः शेपास्तदनुगामिनः सन्तोऽपि न विवक्षिताः ।। १४६७ ॥ तथा 'पढ' पढमिल्लुअस्स उदए, कोहस्सिअरे वि तिन्नि तत्थत्थि। नय ते ण संति तहियं न य पाहन्नं तहेयंमि॥ ___ प्रथमस्याऽनन्तानुबन्धिनः कषायस्य क्रोधस्योदय इतरे त्रयोऽप्रत्याख्यानादयः कषाया उदयतस्तत्र सन्ति, न | च ते तदा न सन्ति युगपत् , किन्तु सन्त्येव, न च प्राधान्यं तेषां, किन्त्वाद्योदय एव कथ्यते, तहाऽपि कायिकादिध्यानं
॥१४९॥
Jain Education inte
For Private & Personal Use Only
L
w
.jainelibrary.org