________________
चेयणमचेयणं वा, वत्थु अवलंबिउं घणं मणसा।झायइ सुअमत्थं वा, दवियं तप्पज्जए वावि ॥१४६१॥ ___ संवरितान्याश्रवद्वाराणि प्राणिहिंसादीनि येन सः। अव्याबाधे गान्धर्वादिभावव्याबाधाहीनेऽकण्टके कण्टकरहिते प्रदेशे स्थानं देहचेष्टां स्थिरां कृत्वा स्थित ऊर्ध्वस्थो निषण्णो निर्विणो वा चेतनं वस्तु विहरमाणाहदादि, अचेतनं प्रतिमाद्या. लम्ब्य धनं दृढं मनसा चित्तेन सूत्रमर्थ द्रव्यं द्रव्यपर्यायान्वा ध्यायति ॥ १४६०-६१ ॥'तत्थ' तत्थ उ भणिज कोई, झाणंजोमाणसो परीणामो।तंन हवइ जिणदिटुं,झाणं तिविहेविजोगंमि॥१४६२॥ ____ ध्यानयुक्तिमाह-तत्र कोऽपि भणेद्-ध्यानं मानसपरिणामः, तन्न भवति, त्रिविधेऽपि योगे जिनदिष्टं जिनोक्तं ध्यानं | स्यात् ॥ १४६२ ॥ दृष्टान्तः 'वाया'
वायाईधाऊणं जो जाहे होइ उक्कडो धाऊ। कुविओत्ति सो पवुच्चइ, नय इयरे तत्थ दो नत्थि ॥१४६३॥ | वातादिधातूनां वातपित्तश्लेष्मणां मध्ये यो धातुरुत्कटः कुपितोऽस्ति सोऽस्याऽस्तीत्युच्यते, न चेतरौ दोषौ न स्तः, परं
प्राधान्यं तस्यैव ।। १४६३ ॥' एमे' | एमेव य जोगाणं, तिण्हवि जोजाहि उक्कडोजोगो। तस्स तहिं निद्देसो, इयरे तत्थिक्क दो व नवा ॥१४६४॥ _____ एवमेव त्रयाणां योगानां मध्ये यो योगो यत्रोत्कटस्तस्य तत्र निर्देशः, इतर एकः स्याद्वौ वा तत्र स्तो न वा स्याद्यथा केवलिनो वाच्युत्कटायां कायोऽप्यस्ति न तु विवक्ष्यतेऽस्मदादौ तु मनःकायौ. न तु विवक्ष्यते । तत्रेति शैलेश्या काय
Jain Education
a
l
For Private & Personal Use Only
www.jainelibrary.org