SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte " गता ' विहाणमग्गणा ' इति, द्वार ३ । अथ ' कालभेयपरिमाणे 'त्ति कालप्रमाणं 'संव संवच्छरमुक्कसं, अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ, कालपमाणं उवरि वुच्छं ॥ १४५३॥ उत्कृष्टं संवत्सरमभिभवकायोत्सर्गः स्याद्यथा बाहुबलेः, जघन्यमन्तर्मुहूर्त्तं, चेष्टाकायोत्सर्गकालप्रमाणमुपरि - अग्रे वक्ष्ये ।। १४५३ ।। गतं कालप्रमाणं द्वार ४ । अथ भेदपरिमाणं 'उसि ' ' निव उसिउस्सिओ अ तह, उस्सिओ अ उस्सियनिसन्नओ चेव । निसनुस्सिओ निसन्नो, निस्सन्नगनिसन्नओ चेव ।। १४५४ ।। निवणुस्सिओ निवन्नो, निवन्ननिवन्नगो अ नायो । एएसिं तु पयाणं, पत्तेय परूवणं बुच्छं ॥१४५५॥ उच्छितोच्छ्रितः १, उच्छ्रितः २ उच्छ्रितनिषण्णश्चैत्र ३, निषण्णोच्छ्रितः ४, निषण्णः ५, निषण्णनिषण्णः ६, निर्विण्णोच्छ्रितः ७, निर्विण्णः ८, निर्विण्ण निर्विण्णः ९ । उच्छ्रित ऊर्ध्वस्थः, निषण्णः उपविष्टः, निर्विण्णः सुप्तो निद्राहीन उपगीतिः ।। १४५४-५५ ।। ' उसि ' उस्सनिसन्नग निवन्नगे य इक्किक्कगंमि उपयम । दद्वेण य भावेण य, चउक्कभयणा उ काय । । १४५६॥ उच्छ्रिते निषण्णे निर्विण्णे चेकैकस्मिन्पदे द्रव्यभावाभ्यां चतुर्भङ्गी स्यात्, भजना विकल्पाश्च कार्याः । द्रव्यत उच्छ्रित ऊर्ध्वस्थ भावत उच्छ्रितो धर्मशुक्लध्यानी । भङ्गस्थापना - तत्र द्रव्यत उच्छ्रितो न भावत ऊर्ध्वस्थ आर्त्तादिचतुर्थ्यानरहितो For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy