________________
Jain Education Inte
"
गता ' विहाणमग्गणा ' इति, द्वार ३ । अथ ' कालभेयपरिमाणे 'त्ति कालप्रमाणं 'संव संवच्छरमुक्कसं, अंतमुहुत्तं च (त) अभिभवुस्सग्गे । चिट्ठाउस्सग्गस्स उ, कालपमाणं उवरि वुच्छं ॥ १४५३॥ उत्कृष्टं संवत्सरमभिभवकायोत्सर्गः स्याद्यथा बाहुबलेः, जघन्यमन्तर्मुहूर्त्तं, चेष्टाकायोत्सर्गकालप्रमाणमुपरि - अग्रे वक्ष्ये ।। १४५३ ।। गतं कालप्रमाणं द्वार ४ । अथ भेदपरिमाणं 'उसि ' ' निव
उसिउस्सिओ अ तह, उस्सिओ अ उस्सियनिसन्नओ चेव । निसनुस्सिओ निसन्नो, निस्सन्नगनिसन्नओ चेव
।। १४५४ ।।
निवणुस्सिओ निवन्नो, निवन्ननिवन्नगो अ नायो । एएसिं तु पयाणं, पत्तेय परूवणं बुच्छं ॥१४५५॥ उच्छितोच्छ्रितः १, उच्छ्रितः २ उच्छ्रितनिषण्णश्चैत्र ३, निषण्णोच्छ्रितः ४, निषण्णः ५, निषण्णनिषण्णः ६, निर्विण्णोच्छ्रितः ७, निर्विण्णः ८, निर्विण्ण निर्विण्णः ९ । उच्छ्रित ऊर्ध्वस्थः, निषण्णः उपविष्टः, निर्विण्णः सुप्तो निद्राहीन उपगीतिः ।। १४५४-५५ ।। ' उसि ' उस्सनिसन्नग निवन्नगे य इक्किक्कगंमि उपयम । दद्वेण य भावेण य, चउक्कभयणा उ काय । । १४५६॥ उच्छ्रिते निषण्णे निर्विण्णे चेकैकस्मिन्पदे द्रव्यभावाभ्यां चतुर्भङ्गी स्यात्, भजना विकल्पाश्च कार्याः । द्रव्यत उच्छ्रित ऊर्ध्वस्थ भावत उच्छ्रितो धर्मशुक्लध्यानी । भङ्गस्थापना - तत्र द्रव्यत उच्छ्रितो न भावत ऊर्ध्वस्थ आर्त्तादिचतुर्थ्यानरहितो
For Private & Personal Use Only
www.jainelibrary.org