SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्ति दीपिका || ॥ १४७॥ Jain Education Inte इयरह िता न जुज्जइ, अभिओगो किं पुणाइ उस्सग्गे ? | नणु गवेण परपुरं, अभिरुज्झइ एवमेयंति (पि) ॥ इतरथाऽपि यो बलात्कारः, किं पुनः कायोत्सर्गे ? ननु निश्चये, ' गव्वेण परपुरं ' (गर्वेण परपुरं ) निरुध्यते, एवमत्राऽपि गर्व एव दृश्यमाणोऽस्ति गर्वरहितेन च कर्मक्षयाय कायोत्सर्गः कार्यः || १४४८ || गुरुः 'मोह' मोहपयडीभयं अभिभवित्तु जो कुणइ काउस्सग्गं तु । भयकारणे य तिविहे, णाभिभवो नेव पडिसेहो ॥ मोहप्रकृतयो हास्यादयः षट्, ता एवं भयमभिभूय नाऽन्यत्किमपि बाह्यं यः कायोत्सर्गं करोति, त्रिविधे भयकारणे दिव्ये मानुष्ये तैरिचे(तिरश्चीने) वा सति तस्य नाऽभिभवो नाऽभियोगः इत्थंभूताभियोगस्य च न प्रतिषेधः ॥ १४४९ ॥ 'आगा' आगारेऊण परं रणिव, जइ सो करिज उस्सग्गं । जुंजिज्ज अभिभवो तो, तदभावे अभिभवो कस्स ? ॥१४५० कार्य परं रे ! व यासीति रण इव यदि कायोत्सर्गं कुर्यात्ततोऽभिभवो युज्यते, तदभावे परवस्त्वभावे कस्याऽभिभवः ? ।। १४५० || 'अड्ड अट्ठविहंपि य कम्मं, अरिभूयं तेण तज्जयट्ठाए । अब्भुट्टिया उ तवसंजमंमि कुव्वंति निग्गंथा ॥ १४५१॥ अष्टविधं कर्माऽरिभूतं, चशब्दादचेतनं च तेन तज्ञ्जयार्थमभ्युत्थितास्तुरेवार्थेऽगर्वा अपि तपःसंयमं कुर्युः ॥ १४५१॥ ' तस्स ' तस्स कसाया चत्तारि, नायगा कम्मसत्तुसिन्नस्स । काउस्सग्गमभग्गं, करंति तो तज्जयट्ठाए ॥ १४५२ ॥ तस्य कर्मशत्रुसैन्यस्य चत्वारः कपाया नायकास्ततस्तजयार्थायाऽभिभवकायोत्सर्गं कुर्वन्ति, अभग्नमाकारैः || १४५२ ॥ For Private & Personal Use Only. कायोत्स र्गाध्ययने कायोत्सर्ग विधान मार्गणा ॥ | ॥ १४७॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy