________________
| उस्सग्ग विउस्सरणुज्झणा य, अवगिरण छड्डण विवेगो । वजण चयणुम्मुअणा,परिसाडण साडणा चेव॥ ___उत्सगों व्युत्सर्जनोज्झना वि(अव)किरणं छर्दनं विवेको वर्जनं त्यजनमुन्मोचना परिशातना शातनैकार्थाः ॥ १४४६ ॥ उक्ता उत्सर्गेकार्थाः । एवं कायस्योत्सर्गः कायोत्सर्ग इति स्थितमिह द्रव्यकायभावोत्सर्गाभ्यां प्रकृतं ' उस्स' उस्सगे निक्खेवो, चउक्कओ छक्कओ अ कायवो । निक्खेवं काऊणं, परूवणा तस्स कायव्वा ॥१॥ ___ उत्सर्गे संयुक्तकायोत्सर्गशब्दे चतुष्कश्चतुर्धा निक्षेपः कार्यो नामस्थापनाद्रव्यभावैः कायोत्सर्ग इत्यर्थः । नामस्थापनाकायोत्सौं स्पष्टी, द्रव्यकायोत्सर्गोऽनुपयुक्तस्य मिथ्यादृशश्च, भावकायोत्सर्ग उपयुक्तस्य । तत्र क्षेत्रकालो द्रव्य एवाऽन्तर्भवतः, षोढा वा निक्षेपः क्षेत्रकालयोः पार्थक्येन, निक्षेपं कृत्वा तस्य कायोत्सर्गस्य संयुक्तशब्दस्य भेदप्ररूपणा कर्तव्या।
क्षेत्रकालकायोत्सर्गौ यत्र क्षेत्रे काले वा कायोत्सर्गो वर्ण्यते तत्क्षेत्रं कालश्च ॥ १॥ गाथा वृत्तौ न, एवं मूलद्वारगाथायां |' निक्खेवेग?' इति द्वारद्वयं गतमथ विधानं प्रकारस्तन्मार्गणामाह ' सो उ' सो उस्सग्गो दुविहो, चिट्ठाए अभिभवे य नायबो। भिक्खायरियाइ पढमो, उवस्सगभिजुंजणे बिइओ॥
सकायोत्सगों द्विविधश्चेष्टाकायोत्सर्गोऽभिभवकायोत्सर्गश्च । भिक्षाचर्याद्यागतानां प्रथमं चेष्टाविषयः कायोत्सर्गः, दिव्याधुपसर्गानभि प्रति योजने मेलने, मया सोढव्या इति संमुखत्वे, द्वितीयोऽभिभवकायोत्सर्गः स्यादुपसर्गसहनायैवाऽयं कार्य इत्यर्थः ।।१४४७ ॥ शिष्यः 'इय'
Jain Education Internet
For Private & Personal Use Only
Lwww.jainelibrary.org