________________
आवश्यक व्याख्याति 'दव्यु
| कायोत्सनियुक्ति
IYदव्वुज्झणा उ जंजेण, जत्थअवकिरइ दवभूओवा।जंजत्थ वावि खित्ते, जंजच्चिर जंमि वा काले॥१४४३|| ध्ययने दीपिका ॥
उत्सर्ग ____ उत्सर्गः उत्सर्जना त्याग इत्येकार्थाः, द्रव्योज्झना तुरेवार्थे सा यद्रव्यं येन पात्रादिना यत्र क्षेत्रेऽवकिरति त्यजत्येवं
निक्षेपाः॥ ॥१४६॥ द्रव्यस्य द्रव्येण द्रव्ये उज्झना द्रव्योज्झना, यद्वा द्रव्यभृतोऽनुपयुक्तः सन् त्यजेत, गतो द्रव्योत्सर्गः१। यत्क्षेत्रं
दक्षिणदेशाद्युत्सृजति यत्र वा क्षेत्र उत्सर्गो वर्ण्यते स क्षेत्रोत्सर्गः।२। कालमुत्सृजति, यावत्कालं यावच्चिरं च त्यागः स्याद्, यस्मिन् वा काल उत्सर्गो वर्ण्यते स कालोत्सर्गः ३ ॥ १४४३ ॥ · भावे भावे पसथमियरं, जेण व भावेण अवकिरइ जंतु।अस्संजमं पसत्थे, अपसत्थे संजमं चयइ ॥१४४४॥
भावोत्सर्गः प्रशस्त इतरोऽप्रशस्तश्च, अप्रशस्ते भावोत्सर्गे संयमं त्यजति, प्रशस्त उत्सर्गेऽसंयमं त्यजति । तत्र प्रशस्तमप्रशस्तं च वस्त्वाश्रित्य स्याद्यथा येन भावेन कठोरत्वादिना यदस्त्ववकिरति त्यजति तत्र भावेनोत्सर्ग इति तृतीयासमासः ॥ १४४४ ॥ भावेनोत्सर्गस्तु र
खरफरुसाइचेयणमचेयणं दुरभिगंधविरसाई।दवियमवि चयइ,दोसेण जेणभावुज्झणा सा उ॥१४४५॥ | सचेतनं खरं कठिनं पुरुषं दुर्भाषणोपेतं, अचेतनं दुरभिगन्धं विरसादिद्रव्यं येन खरादिदोषभावेनोज्झ्यते सा भावोज्झना ४ ॥ १४४५ ॥ गत उत्सर्गनिक्षेपोऽथोत्सगैकार्थाः ' उस्स'
॥१४६॥
Jain Education Inter
For Private & Personal Use Only
N
w
.jainelibrary.org