SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ | एक्को काओदुहा जाओ,एगो चिटुइ एगो मारिओ।जीवंतोअमएण मारिओतं लवमाणव! केण हेउणा? एकः क्षीरकायः कापोत्यां घटद्वयभरणेन द्विधा जातः, एकघटे भग्न एको मारित एको घटश्चाऽक्षतत्वात्तिष्ठत्येवमेकेन पतितेनाऽन्योऽपि घटो द्वितीयपार्श्वे भारात् पतितस्ततो जीवन् मृतेन मारितः, भग्नघटेन सजस्याऽपि भङ्गात् , तल्लप हे मानव ! केन हेतुना ? अत्र हेतुर्विषमाध्वगमनरूप एव ॥ १४३९ ॥ उक्तो भारकाया, अथ भावकायः 'दुग' | दुगतिगचउरो पंच व, भावा बहुआव जत्थवति।सो होइ भावकाओजीवमजीवे विभासा उ॥१४४०॥ द्वौ त्रयश्चत्वारः पञ्च भावा औदयिकाद्यास्तथा बहवोऽन्येऽपि भावाः सौजन्याचा यत्र जीवेऽजीवे वा स्निग्धमधुराया | वा संगता वर्तन्ते स भावकायः, विभाषा विचारः खल्वागमात् कार्यस्तत्र जीवे पश्चाऽपि भावाः स्युरजीवे तु पारिणामिक एव भावः ॥ १४४० ॥ गतो भावकायः । गतमाद्यं मूलद्वारगाथायाः कायनिक्षेपद्वारं । अथैकार्थिकानि 'काये' काये सरीर देहे,बंदी य चय उवचए य संघाए। उस्सय समुस्सए वा,कलेवरे भत्थतण(णू) पाण॥१४४१॥ ___कायः, शरीरं, देहो बोन्दिः चयः, उपचयः, संघातः, उच्छ्रयः, समुच्छ्रयः, कलेवरं, भत्रा, तनुः, प्राणुः प्रकृष्टा उदारा अणवो यत्र सः ॥ १४४१ ॥ द्वारगाथाया एकार्थद्वारं कायमाश्रित्योक्तं, अथोत्सर्गशब्दस्य निक्षेपेकार्थावाह-' नाम' NI नामं ठयणादविए, खित्ते काले तहेव भावे य । एसो उस्सग्गस्स उ,निक्खेवो छबिहो होइ ॥१४४२॥ द्वारगाथा ॥ १४४२ ॥ नामोत्सर्ग उत्सर्ग इति नाम, स्थापनोत्सर्गः कस्याऽप्युत्सर्ग इति स्थापना, द्रव्योत्सर्गादि Jain Education inte For Private & Personal use only laww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy