SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ K बावश्यक मातृकापदानि ' उप्पन्नेह वा' इत्यादीनि, तत्समूहो मातृकाकायस्तत्र मातृकापदमिति स 'ने' चिहं, नवरमन्योऽपि कायोत्सनियुक्ति- IN या पदसमूहः स पदकायो मातृकापदकायो भण्यते, कथमित्याह-ये एकपदे बहवोऽर्थाः स पदकायः । उक्तो मातृकाकायः ध्ययने दीपिका ॥ ॥ २३४ ॥ · संग' काय॥१४५॥ संगहकाओऽणेगावि, जत्थ एगवयणेण धिप्पति। जह सालिगामसेणा, जाओ वसही(ति)निविट्ठत्ति॥ निक्षेपाः॥ संग्रहकायः स यत्राऽनेकेऽपि भावा एकवचनेन संगृह्यन्ते, यथा शालिः १ ग्रामः २ सेना ३, क्रमाजातः १ वसति २ निविष्टा चेति ३, तत्र शालिर्जात इत्युक्तेऽनेकशालिकगाः संगृहीताः, एवं ग्रामो वसतीत्युक्ते बहु गृहादीनां, सेना निविष्टा स्थिता इत्युक्ते अश्वादीनां संग्रहोऽयं शाल्यादिः संग्रहकायः ॥ १४३७ ॥ 'पज' | पन्जवकाओ पुण, हुंति पन्जवा जत्थ पिंडिया बहवे। परमाणुंमिविकंमिवि, जह वन्नाई अणंतगुणा॥१४३८॥d 1. पर्यायकायः स यत्रैकस्मिन् द्रव्ये बहवः पर्याया पिण्डिताः स्युर्यथा परमाणौ कस्मिन्नपि वर्णादयोऽनन्तगुणाः स्युस्तत्रैकस्मिन्नणावेको रस एको वर्ण एको गन्धो द्वौ शीतखराद्यौ स्पर्शी स्युः, परमन्यापेक्षया तिक्ततिक्ततरतिक्ततमाद्यनन्तगुणरसत्वं प्रपद्यते, यतो योऽन्यरसोऽणुस्तदपेक्षया स तिक्तरसः, यश्चाऽन्यः स्तोकतिक्तरसोऽणुस्तदपेक्षया स बहुतिक्तरसः, यश्चाsन्योऽल्पतरतिक्तरसस्तदपेक्षया स बहुतरतिक्तः, यश्चाऽन्य एकगुणतिक्तस्तदपेक्षया स बहुतमतिक्त इत्यादि । एवं वर्णादिभिरप्यन्यापेक्षमनन्तपर्यायत्वं ज्ञेयं ॥ १४३८ । उक्तः पर्यायकायः, भारकायमाह-'एको' ॥१४५॥ Jain Education inte For Private & Personal Use Only Croww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy