SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte दुहओऽणंतररहिया, जइ एवं तो भवा अनंतगुणा। एगस्स एगकाले, भवा न जुज्जंति उ अणेगा ॥ १४३४ ॥ उभयत ये कालेsaid चाऽनन्तरौ वर्तमानभवेन रहितौ भवावपि यदि तस्य द्रव्यदेवादेर्विवक्ष्येते, ततो भवा अनन्तरानन्तरा अनन्तगुणाः स्युस्ततस्तेषामप्यपेक्षया द्रव्यत्वं वदन्तु, परमेकस्याऽऽत्मन एकस्मिन् कालेऽनेके भवा न युज्यन्ते || १४३४ ॥ गुरु: 'दुह दुहओऽणंतरभवियं, जह चिट्ठइ आउअं तु जं बद्धं । हुज्जियरेसुवि जइ, तं दव्वभवा हुज्ज तो तेऽवि ॥१४३५॥ यथोभयतो अतीतानागताकालद्वयादनन्तरभविकमतीतानागतभवसम्बन्ध्यायुर्वद्धं यत्तिष्ठति तत्राऽनन्तरभवसत्कमतीत - भवबद्धमायुर्वेद्यमानमेवाऽस्ति, आगामिभवसम्बन्धि तु तृतीयभागशेषायुषि बद्धं कोश एव तिष्ठति, इतरेष्वपीतरेषामपि भवानां मायुर्भवेत्ततस्तेऽपि द्रव्यभवा विवक्षिताः स्युः ॥ १४३५ || अत्र दृष्टान्तः ' संझा ' संझासु दो सूरो, अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं, तहेव एयंपि नायवं ॥ १४३६ ॥ द्वयोः सन्ध्ययोः सूर्योऽदृश्यमानोऽपि प्राप्यं भरतादि समतीतं च पूर्वविदेहादि क्षेत्रं यथावभासयत्येवमिदमपि ज्ञातव्यं, वर्तमानभवस्थः पूर्वभवस्याऽऽगामिभवस्य वाऽऽयुः कर्म स द्रव्यतया स्पृशेत् || १४३६ || गतो द्रव्यकायः, अथ मातृकायः, भाष्यं ' माउ' माउयपयंति नेमं, नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नइ, जे एगपए बहू अत्था ॥ २३४ ॥ २५ For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy