________________
Jain Education Inte
दुहओऽणंतररहिया, जइ एवं तो भवा अनंतगुणा। एगस्स एगकाले, भवा न जुज्जंति उ अणेगा ॥ १४३४ ॥ उभयत ये कालेsaid चाऽनन्तरौ वर्तमानभवेन रहितौ भवावपि यदि तस्य द्रव्यदेवादेर्विवक्ष्येते, ततो भवा अनन्तरानन्तरा अनन्तगुणाः स्युस्ततस्तेषामप्यपेक्षया द्रव्यत्वं वदन्तु, परमेकस्याऽऽत्मन एकस्मिन् कालेऽनेके भवा न युज्यन्ते || १४३४ ॥ गुरु: 'दुह
दुहओऽणंतरभवियं, जह चिट्ठइ आउअं तु जं बद्धं । हुज्जियरेसुवि जइ, तं दव्वभवा हुज्ज तो तेऽवि ॥१४३५॥
यथोभयतो अतीतानागताकालद्वयादनन्तरभविकमतीतानागतभवसम्बन्ध्यायुर्वद्धं यत्तिष्ठति तत्राऽनन्तरभवसत्कमतीत - भवबद्धमायुर्वेद्यमानमेवाऽस्ति, आगामिभवसम्बन्धि तु तृतीयभागशेषायुषि बद्धं कोश एव तिष्ठति, इतरेष्वपीतरेषामपि भवानां
मायुर्भवेत्ततस्तेऽपि द्रव्यभवा विवक्षिताः स्युः ॥ १४३५ || अत्र दृष्टान्तः ' संझा '
संझासु दो सूरो, अदिस्समाणोऽवि पप्प समईयं । जह ओभासइ खित्तं, तहेव एयंपि नायवं ॥ १४३६ ॥
द्वयोः सन्ध्ययोः सूर्योऽदृश्यमानोऽपि प्राप्यं भरतादि समतीतं च पूर्वविदेहादि क्षेत्रं यथावभासयत्येवमिदमपि ज्ञातव्यं, वर्तमानभवस्थः पूर्वभवस्याऽऽगामिभवस्य वाऽऽयुः कर्म स द्रव्यतया स्पृशेत् || १४३६ || गतो द्रव्यकायः, अथ मातृकायः, भाष्यं ' माउ' माउयपयंति नेमं, नवरं अन्नोवि जो पयसमूहो । सो पयकाओ भन्नइ, जे एगपए बहू अत्था ॥ २३४ ॥
२५
For Private & Personal Use Only
www.jainelibrary.org