________________
आवश्यक
निर्युक्ति
दीपिका |
॥१४४॥
Jain Education Inte
भवेयो देवादिर्भावी स ' पुरक्खडभावं ' इत्यर्थाद्रव्यदेवादिरुच्यते, यश्च प्राक्प्राप्तदेवस्वादिर्नरः सोऽपि पश्चात्कृतभावमाश्रित्यद्रव्यदेवादिरुच्यते । ईदृद्रव्यं परिणामचयाद्रव्यकायो जीवास्तिकाय: पुद्गलास्तिकायश्च न शेषा अस्तिकायाः, यतः पुङ्गला अपि विविधं शुभाशुभ परिणामं प्रातः प्रादयन्ति च ॥ २३२ ॥ नतु किं न शेषा अस्तिकाया द्रव्यकायः १ अत्र भाष्यं 'जह ' जद्द अस्थिकाय भावो, अपयसो हुज अस्थिकायाणं । पच्छाकडुन तो ते, हविज्ज दवत्थिन्नया व ॥ २३३॥
यदि जीवाणुवच्छेपास्तिकायानामप्येष पुरस्कृतभावः पश्चात्कृतभावः वा स्पष्टो भवेत्ततस्तेऽपि द्रव्यास्तिकायाः स्युः ॥ २३३ ॥ ' तीय
तीयमणागयभावं, जमत्थिकायाण नत्थि अत्थित्तं । तेन र केवलएसुं, नत्थी दवस्थिकायत्तं ॥ १४३२॥
अतीतमनागतभावं च यद्यस्मादस्तिकायानामस्तित्वं नास्ति किन्तु सदैव तथास्थमेव, तेन हेतुना, र पादपूयै, तेषां केवलं शुद्धं द्रव्यास्तिकायत्वं नाऽस्ति किन्तु कालाद्यपेक्षयाऽस्ति || १४३२ ॥ ननु द्रव्यं न स्याद्वर्तमानभावस्य त्वादेः सदैव योगात् ? गुरुः ' कामं '
कामं भविसुराइ, भावो सो चेव जत्थ वहंति । एस्सो न ताव जायइ, तेन र ते दवदेवन्ति ॥ १४३३ ॥ काममित्यनुमतं, यद्भव्यसुरादिष्वागामिभवभाविदेवादिषु द्रव्येषु भावः स एव मन्यते यत्र नृत्वादौ वर्त्तते, परं तावदेष्यो भविष्यद्भावो न जायते तेन योग्यत्वाद् द्रव्यदेवादिरुच्यते ।। १४३३ ।। शिष्यः ' दुह '
For Private & Personal Use Only
कायोत्सर्गाध्ययने
कायनिक्षेपाः ॥
॥१४४॥
www.jainelibrary.org