________________
| गतिकायः 'जेणु
जेणुवगहिओ वच्चइ, भवंतरं जच्चिरेण कालेण। एसो खलु गइकाओ, सतेयगं कम्मगसरीरं॥१४३०॥ ____ याभ्यां तैजसकार्मणशरीराभ्यामुपगृहीतो युतो भवान्तरं ब्रजति, यच्चिरेण यावन्मात्रेण कालेन तावद्गतिकायो भण्यते सतैजसं कार्मणशरीरं ॥ १४३० ॥ अथ निकायकायः 'निय' निययमहिओ व काओ, जीवनिकाओ निकायकाओ य।अथित्तिबहुपएसा, तेणं पंचस्थिकाया उ १४३१।।
नियतो नित्यो नितरामधिको वा धर्मास्तिकायाद्यपेक्षया कायो राशिनिकायकायः सजातीयः पृथ्वीजीवराशिः पृथ्वीकाय उच्यते. स एवाऽन्यजातीयपृथ्वीकाययोगाचिन्त्यमानो जीवनिकाय इत्युच्यते जीवनिकायरूपो निकायकायः। 'अस्थित्ति' अस्तीत्यभूवन भवति भविष्यन्ति च बहवः प्रदेशा येषु तेऽस्तिकाया धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकायजीवास्तिकायपुद्गलास्तिकायाः पञ्चः, त एव कायश्चयोऽस्तिकायकायः ॥ १४३१ ॥ द्रव्यकायमाह-जंतु' जंतु पुरक्खडभावं, दवियं पच्छाकडं व भावाओ।तं होइ दवदवियं, जह भविओ दवदेवाई ॥२३२॥ | ___ यद्वस्तु पुरस्कृतभावमप्राप्ततत्पर्यायं परं तत्पर्यायं प्राप्स्यति, यथा घटयोग्यं मृद्रव्यं, यच्च भावात्पर्यायात्पश्चात्कृतं मुक्तपूर्व-| पर्याय, अग्रे पाप्ततत्पर्याय, तदा त्वन्यपर्याय, यथा घटादिखण्डानि, तवयमपि द्रव्यतो द्रव्यं स्यात् , यथा भव्यो देवत्वादियोग्यो जन्तुर्द्रव्यदेवो द्रव्यनारकादिर्वोच्यते । स बद्धदेवायुरभिमुखनामगोत्रो वान्त्येऽन्तर्मुहर्त इत्यर्थः । एकस्माद्वर्तमानभवादनन्तर
For Private & Personal Use Only
Jain Education
ASTww.jainelibrary.org