SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ कायोत्सर्गस्य निक्षेपः१, एकार्थशब्दाः २, विधानं भेदस्तस्य मार्गणा क्षेपः३, कालप्रमाणं ४, मेदपरिमाणं ५, अशठः ६, | शठः ७, विधिः ८, दोषाः ९, कस्येति १०, फलं च ११ वाच्यानि, द्वाराणि ।। १४२३ ॥ भाष्यं-' काए' । काए उस्सग्गंमि य, निक्खेवे इंति दुन्नि उ विगप्पा। एएसिं दुण्हंपी, पत्तेय परूवणं वुच्छं ॥ २३१ ॥ ___कायोत्सर्गशब्दस्य काये उत्सर्गेऽपि निक्षेपविषये द्वौ विकल्पो भवतोऽनयोयोः पदयोः प्रत्येकं प्ररूपणां वक्ष्ये ॥२३१॥'काय' MI कायस्स उ निक्खेवो, बारसओ छक्कओ अ उस्सग्गे। एएसिं तु पयाणं, पत्तेय परूवणं वुच्छं ॥१४२४॥ ा कायस्य निक्षेपो द्वादशको द्वादशधा, पटकश्चोत्सर्गे पोढेत्यर्थ, एतयोः पदयोस्तुरेवाऽर्थे ॥ १४२४ ॥ 'नाम' नाम ठवेणसैरीरे, गैईनिकायस्थिकार्य दविएँ य। माउंय संगेह पजव, भारे तह भावकोए य ॥१४२५॥ नाम १, स्थापना २, शरीरं ३, गतिः ४, निकायः ५, अस्तिकायः ६, द्रव्यं ७, मातृका ८, संग्रहः ९, पर्यायः १०, भारः११, भावः१२, कायः स्यात, नामकाय इत्यादि ॥ १४२५ ॥ क्रमेण व्याख्या 'काओ' काओ कस्सइ नामं, कीरइदेहोवि वुच्चई काओ।कायमणिओवि वुच्चइ,बद्धमवि निकायमाहंसु॥१४२६॥ काय इति कस्यापि चेतनाचेतनस्य वस्तुनो नाम क्रियते स नामकायस्तथा देहोऽपि काय उच्यतेऽन्वर्थात् , काचमणिरपि प्राकृते काय उच्यते, बद्धं लेखाद्यपि प्राकृते निकाचितं निकायमाचख्युः ॥१४२६ ।। गतो नामकायोऽथ स्थापनाकायः 'अक्खे' Jain Education Intel For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy