SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ॥१४२॥ आवश्यकता महाव्रतानि मूलगुणाः, पिण्डशुभयाद्या उत्तरगुणास्तद्रपस्य, भवासायिनः, परमं चरणं तद्रूपपुरुषस्याऽपराधशल्यप्रभवो कायोत्सनियुक्ति N| भावव्रणो ज्ञेयः । अपराधा अतिचाराः, गाथाऽन्यकृता । १ । भावव्रणचिकित्साभेदानाह-'भिक्खा' ध्ययने दीपिका ॥ भिक्खायरियाइ सुज्झइ, अइयारो कोइ विवडणाए उ।बीओ असमिओमित्ति, कीस सहसा अगुत्तो वा? | प्रायश्चित भिक्षाचर्याया बहिर्भूम्यादेरतिचार आलोचनया शुध्यतीति प्रथमो भावव्रणः, एवमग्रेऽपि ज्ञेयः । द्वितीयोऽप्रत्युपेक्षितखे- स्वरूपं ॥ लत्यागादौ हा ! असमितोऽस्मि, कस्मात्सहसाऽगुप्तो वेति मिथ्यादुष्कृतेन प्रतिक्रमन् शुध्यति ॥ १४२० ॥ ' सद्दा" सद्दाइएसुरागं, दोसंचमणा गओ तइयगंमि। नाउं अणेसणिजं, भत्ताइविगिंचण चउत्थे ॥१४२१॥ शब्दादिषु विषयेषु राग द्वेषं वाऽऽश्रित्य मनोगतोऽतिचारस्तृतीये मिश्रे प्रायश्चित्ते शोध्यः, अनेषणीयं भक्तादि ज्ञात्वा || तस्य विवेचना त्यागश्चतुर्थव्रणे, एवमग्रेऽपि ॥ १४२१ ॥ ' उस्स' उस्सग्गेण वि सुज्झइ, अइयारो कोइ कोइ उ तवेणं। तेणवि असुज्झमाणं, छेयविसेसा विसोहिंति १४२२ । कोऽप्यतिचारः कुस्वप्नादि तूत्सर्गेण कायोत्सर्गेण शोध्यते । कोऽपि पृथ्वीकायसंघट्टादि निर्विकृत्यादिषण्मासान्तपसा शोध्यः । तेन तपसाऽप्यशुध्यमानमतिचारव्रणं छेदादिप्रायश्चित्तविशेषेण विशोधयन्ति ।। १४२२ ।। एवं सद्भावव्रणचिकित्साऽप्युक्ता । मूलादीनि ग्रन्थान्तरेभ्यो ज्ञेयानि, अथ कायोत्सर्गशब्दव्याख्या ' निक्खे' निक्खेवेगट्ठविहाणमग्गणाकालभेयपरिमाणे। असढसढे विहिदोसा, कस्सत्ति फलं च दाराइं॥१४२३॥1॥१४२॥ For Private & Personal Use Only Jain Education Intel www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy