SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ लग्गुद्धियंमि बीए, मलिजइ परं अदूरगे सल्ले । उद्धरणमलणपूरण, दूरयरगए तइयगंमि ॥१४१६॥ द्वितीयेऽन्यस्मिन् शल्ये लग्नोत्थिते गाढतरलग्ने बहिःस्थिते च, परं पुनरदूरगे वृणो मृद्यते, तृतीयेऽन्यस्मिंस्तु शल्ये | M दूरगतेऽन्तःप्रविष्टे शल्यस्योद्धरणं निष्कासनं, वणस्य मर्दनं, कर्णमलादिपूरणं च स्यात् ॥ १४१६ ॥ ‘मा वे' मावेअणा उ तो,उद्धरित्तु गालंति सोणिय चउत्थे। रुज्झइ लहंति चिट्ठा,वारिजइ पंचमे वणिणो॥१४१७। ___चतुर्थे शल्ये वेदना माऽस्त्विति शल्यमुद्धृत्य शोणितं गालयन्ति, पश्चमे लघु शीघ्रं रुध्यत्विति वणिनो व्रणवतश्चेष्टा NT गमनादिका वार्यते ॥ १४१७ ॥ 'रोहे रोहेइ वणं छट्टे, हियमियभोई अभुंजमाणो वा । तित्तिअमित्तं छिज्जइ, सत्तमए पूइमंसाई ॥१४१८॥ IN ___षष्ठे शल्ये लग्ने हितमितभोजी नरो भुञ्जानो वा व्रणं रोधयति ६, सप्तमे व्रणे तावन्मात्रं पूयमांसादि कथितं मांसादि छिद्यते ॥ १४१८ ॥ शेषत्रणत्रयसंग्रहमाह- तह' तहविय अठायमाणो, गोणसखइआइ रुप्फए वावि। कीरइ तयंगच्छेओ,सअट्टिओसेसरक्खडा॥१४१९ गोणसो अहिस्तेन खादिते, तथापि मांसादेश्छेदेऽपि व्रणेऽतिष्ठति प्रसर्पतीत्यर्थः । 'रुप्फए वा' रोगे तदङ्गछेदः सास्थिकः | क्रियते, स्तोकं धनं धनतरं च शेषाङ्गरक्षार्थ ॥ १४१९ ॥ अथ भावे व्रणः 'मूल' मूलुत्तरगुणरूवस्स, ताइणो परमचरणपुरिसस्स। अवराहसल्लपभवो, भाववणो होइ नायव्वो॥१॥ (प्र०) Jain Education Inter For Private & Personal Use Only Mondww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy