________________
बावश्यक नियुक्ति- दीपिका ॥
॥१४॥
आलोचना हस्तशताबहिर्गमादौ गुरोः प्रकाशना १, प्रतिक्रमणं सहसाऽसमितौ मिथ्यादुष्कृतं २, मिश्रं शब्दादिषु कायोत्सरामादिकृतौ गुरोविंकटनं मिथ्यादुष्कृतेन च शोधिरिति ३, विवेकोऽशुद्धाहारादेस्त्यागः ४, व्युत्सर्गः कुस्वप्नादौ कायोत्सर्गः र्गाध्ययने ५, कर्म तापयतीति तपः पृथ्व्यादिसंघट्टे निर्विकृत्यादि ६, छेदस्तपसा दुर्दमस्य साधोः पर्यायछेदः ७, मूलं प्राणातिपातादौ प्रायश्चित्तपुनर्वतारोपः ८, अनवस्थाप्यता घातादिदानदोषाद् दुराशयाच व्रतेष्वनारोपः कृततपसश्चाऽऽरोपः ९, साध्वीराज्यादिभुक्त्यां भेदाः ॥ पारं प्रायश्चित्तस्याऽश्चतीति पाराश्चिकं १०, नैतदुर्घ प्रायश्चित्तमस्तीति । अस्मिन् लिङ्गं गोपयित्वा क्रियावान् द्वादश वर्षाणि तीर्थप्रभावकः पुनः प्रव्रज्य शुध्यति ॥ १४१३ ।। इह कायोत्सगों व्रणचिकित्सेत्युच्यते, तेन दशधा बाह्याऽभ्यन्तरव्रणान् । तचिकित्सां च दर्शयति, व्रणोऽङ्गक्षतं, स द्विधा 'दुवि' दुविहो कायंमि वणो, तदुब्भवागंतुओअणायव्यो। आगंतुयस्स कारइ, सल्लुद्धरणं न इयरस्स ॥१४१४ ___ तदुद्भवः स्वयं कायोत्थः १, आगन्तुकस्तृणाद्युत्थः २ । आगन्तुकस्य व्रणस्य शल्योद्धरणं क्रियते, इतरस्य तदुद्भवस्य | न क्रियते ॥ १४१४ ॥ व्रणस्य चिकित्सामाह 'तणु' तणुओ अतिक्खतुंडो,असोणिओ केवलं तए लग्गो। अवउज्झत्ति सल्लो,सल्लो नमलिज्जइ वणो उ॥१४१५ । ___ तनुः कृशोऽतीक्ष्णतुण्डोऽशोणितः केवलं त्वग्लग्नः शल्य उद्धृत्य अपोह्यते त्यज्यते, कण्टकादिसूत्रत्वात् पुंस्त्वं, न चाsल्पत्वाद् व्रणो मृद्यते ॥ १४१५ ॥'लग्गु'
M॥१४॥
Jain Education Inter
A
For Private & Personal Use Only
anww.jainelibrary.org