SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ दीपिका॥ आवश्यक परिआणामि संजमं उवसंपन्जामि अबभं परिआणामि वंभ उवसंपन्जामि अकप्पं परिआणामि कप्पं । प्रतिक्रमनियुक्ति- उवसंपज्जामि अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियायाणामि किरियं उपसंपज्जामि। INणाध्ययन।। मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि अबोहिं परिआणामि घोहिं उवसंपन्जामि अमग्गं । ॥१३९॥ परियाणामि मग्गं उवसंपज्जामि जं संभरामि जं च न संभरामि जं पडिकमामि जं च न पडिकमामि तस्स सबस्स देवसियस्स अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मो । अनियाणो दिट्ठिसंपण्णो मायामोसविवजिओ अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंत केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहत्वयधारा । अट्ठारससहस्ससीलंगधारा अक्खया- IN यारचरित्ता ते सवे सिरसा मणसा मत्थएण वंदामि (सूत्रम् ) ___ तं धर्म श्रद्दधे, प्रतीये परमार्थतया, रोचये मनसि, स्पृशामि करणेनाऽनुपालयामि पौनःपुन्यकरणेन, तं धर्म श्रद्दधन् प्रत्ययन् रोचयनित्यादि । तस्य धर्मस्य ' अन्मुट्ठिओमि' आराधनायामभ्युद्यतोऽस्मि, विरतोऽस्मि विराधनायाः, असंयमं परिजानामि, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया त्यजाम्येवमग्रेऽपि, संयममुपसंपद्ये स्वीकुर्वेऽब्रह्म वस्त्यनियमं परिजानामि ॥१३९॥ Jain Education inte For Private & Personal use only vww.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy