________________
दीपिका॥
आवश्यक परिआणामि संजमं उवसंपन्जामि अबभं परिआणामि वंभ उवसंपन्जामि अकप्पं परिआणामि कप्पं । प्रतिक्रमनियुक्ति- उवसंपज्जामि अण्णाणं परिआणामि नाणं उवसंपज्जामि अकिरियं परियायाणामि किरियं उपसंपज्जामि।
INणाध्ययन।। मिच्छत्तं परियाणामि सम्मत्तं उवसंपज्जामि अबोहिं परिआणामि घोहिं उवसंपन्जामि अमग्गं । ॥१३९॥
परियाणामि मग्गं उवसंपज्जामि जं संभरामि जं च न संभरामि जं पडिकमामि जं च न पडिकमामि तस्स सबस्स देवसियस्स अइयारस्स पडिक्कमामि समणोऽहं संजयविरयपडिहयपञ्चक्खायपावकम्मो । अनियाणो दिट्ठिसंपण्णो मायामोसविवजिओ अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु जावंत केइ साहू रयहरणगुच्छपडिग्गहधारा पंचमहत्वयधारा । अट्ठारससहस्ससीलंगधारा अक्खया- IN यारचरित्ता ते सवे सिरसा मणसा मत्थएण वंदामि (सूत्रम् ) ___ तं धर्म श्रद्दधे, प्रतीये परमार्थतया, रोचये मनसि, स्पृशामि करणेनाऽनुपालयामि पौनःपुन्यकरणेन, तं धर्म श्रद्दधन् प्रत्ययन् रोचयनित्यादि । तस्य धर्मस्य ' अन्मुट्ठिओमि' आराधनायामभ्युद्यतोऽस्मि, विरतोऽस्मि विराधनायाः, असंयमं परिजानामि, ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया त्यजाम्येवमग्रेऽपि, संयममुपसंपद्ये स्वीकुर्वेऽब्रह्म वस्त्यनियमं परिजानामि ॥१३९॥
Jain Education inte
For Private & Personal use only
vww.jainelibrary.org