________________
Jain Education Int
नमो चवीसाए तित्थगराणं उसभादिमहावीरपज्जवसाणाणं, इणमेव निग्गंथं पाववणं सच्चं अणुत्तरं केवलियं पडिपुण्णं नेआउयं संसुद्धं सलगत्तणं सिद्धिमग्गं मुत्तिमग्गं निज्जाणमग्गं निवाणमग्गं अवितहमविसंधिं सव्वदुक्खप्पहीण मग्गं, इत्थं ठिया जीवा सिज्झति बुज्झति मुच्चंति पर नियंति सवदुक्खाणमंत करेंति (सूत्रम् )
नमश्चर्तुर्विंशतितीर्थकरेभ्य ऋषभादिमहावीरपर्यवसानेभ्यः, इदमेव द्वादशाङ्गं निर्ग्रन्थानामिदं नैर्ग्रन्थं, प्रकर्षेणाऽऽ मर्यादयोच्यन्ते जीवादयोऽस्मिन्निति प्रावचनं, सतां हितं सत्यमनुत्तरं सर्वोत्तमं कैवलिकमद्वितीयं, केवल्युक्तं वा, गुणैः प्रतिपूर्ण, नयनशीलं नैयायिकं मोक्षप्रापकं, संशुद्धं, शल्यकर्त्तनं, सिद्धिर्हिताप्तिस्तन्मार्गः, मुक्तिः कर्मक्षयस्तन्मार्गः, प्राकृते लिङ्गव्यत्ययः, निर्गतं यानं गतिरस्मादिति निर्याणं शिवं, निर्वाणं निर्वृतिः स्वास्थ्यमवितथमविसन्धि कुत्सित सन्धिरहितं सर्वदुःखप्रहीणाः सिद्धास्तन्मार्गोऽत्र शासने स्थिता जीवाः सिध्यन्त्यणिमाद्याप्ता (प्त्या), बुध्यन्ते केवलित्वेन, मुच्यन्ते कर्मभिः परिनिर्वान्ति कर्माग्निशान्त्या शीताः स्युः, सर्वदुःखानामन्तं कुर्वन्ति ।
तं धम्मं सद्दहामि पत्तियामि रोएमि फासेमि अणुपालेमि, तं धम्मं सद्दहंतो पत्तिअंतो रोयंतो फासतो अणुपालतो तस्स धम्मस्स अब्भुट्टिओमि आराहणाए विरओमि विराहणाए असंजमं
२४
For Private & Personal Use Only
www.jainelibrary.org