SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ आवश्यक निर्युक्तिदीपिका ॥ ॥१३८॥ Jain Education Inte एषां दोषाः || १४०८ ॥ ' उम्मा ' उम्मायं च लभेज्जा, रोगायकं व पाउणे दीहं । तित्थयर भासियाओ, भस्सइ सो संजमाओ वा ॥ १४०९ ॥ उन्मादं वैकल्यं, दीर्घकालिकं रोगमाशुघातिनं त्वातङ्कं प्राप्नोति, तीर्थकर भाषिताद्धर्माद् भ्रश्यति ॥। १४०९ ।। ' इह ' इहलोए फलमेयं, पर लोए फलं न दिंति विज्जाओ । आसायणा सुयस्स उ, कुवइ दीहं च संसारं ॥ १४१० ॥ इहलोके फलमुक्तं, परलोके ज्ञानावरणोदयाद्विद्याः श्रुतानि फलं न दद्युर्न सिध्यन्तीति । श्रुतस्याऽऽशातना दीर्घ संसारं कुर्यात्, ज्ञानाशातनया दर्शनमपि विराद्धं ततश्चारित्रमपि ततो दीर्घः संसारः स्यात्तस्मादस्वाध्याये स्वाध्यायो न कार्यः ॥ १४१० ॥ ' अस ' असज्झाइयनिज्जुत्ती, कहिया भे धीर पुरिसपन्नत्ता । संजमतवड्डगाणं, निग्गंथाणं महरिसीणं ॥ १४११॥ भे भवतां कथिता संयमतपआढ्यानां ॥ १४११ ॥ ' अस ' असज्झाइयनिज्जुत्तिं, जुंजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं, अणेगभवसंचियमणंतं ॥ १४१२॥ असज्झाइयनिज्जुत्ती समत्ता ॥ एवं ३३ संख्यायाः पुरतः शतं यावज्ज्ञेयं यथा समवायाङ्गे तथा संख्यातैरसंख्यातैरनन्तैर्वा स्थानैः संयमे योऽतिचारस्तस्य मिथ्या मे दुष्कृतं इति अस्वाध्यायिकनिर्युक्तिः समाप्ता ॥ १४१२ || ' नमो चउ० For Private & Personal Use Only प्रतिक्रमणाध्ययने अस्वाध्या यिकनिर्युक्तिः ॥ ॥१३८॥ www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy