________________
आवश्यक
निर्युक्तिदीपिका ॥
॥१३८॥
Jain Education Inte
एषां दोषाः || १४०८ ॥ ' उम्मा '
उम्मायं च लभेज्जा, रोगायकं व पाउणे दीहं । तित्थयर भासियाओ, भस्सइ सो संजमाओ वा ॥ १४०९ ॥ उन्मादं वैकल्यं, दीर्घकालिकं रोगमाशुघातिनं त्वातङ्कं प्राप्नोति, तीर्थकर भाषिताद्धर्माद् भ्रश्यति ॥। १४०९ ।। ' इह ' इहलोए फलमेयं, पर लोए फलं न दिंति विज्जाओ । आसायणा सुयस्स उ, कुवइ दीहं च संसारं ॥ १४१० ॥ इहलोके फलमुक्तं, परलोके ज्ञानावरणोदयाद्विद्याः श्रुतानि फलं न दद्युर्न सिध्यन्तीति । श्रुतस्याऽऽशातना दीर्घ संसारं कुर्यात्, ज्ञानाशातनया दर्शनमपि विराद्धं ततश्चारित्रमपि ततो दीर्घः संसारः स्यात्तस्मादस्वाध्याये स्वाध्यायो न कार्यः ॥ १४१० ॥ ' अस '
असज्झाइयनिज्जुत्ती, कहिया भे धीर पुरिसपन्नत्ता । संजमतवड्डगाणं, निग्गंथाणं महरिसीणं ॥ १४११॥ भे भवतां कथिता संयमतपआढ्यानां ॥ १४११ ॥ ' अस '
असज्झाइयनिज्जुत्तिं, जुंजंता चरणकरणमाउत्ता । साहू खवेंति कम्मं, अणेगभवसंचियमणंतं ॥ १४१२॥ असज्झाइयनिज्जुत्ती समत्ता ॥
एवं ३३ संख्यायाः पुरतः शतं यावज्ज्ञेयं यथा समवायाङ्गे तथा संख्यातैरसंख्यातैरनन्तैर्वा स्थानैः संयमे योऽतिचारस्तस्य मिथ्या मे दुष्कृतं इति अस्वाध्यायिकनिर्युक्तिः समाप्ता ॥ १४१२ || ' नमो चउ०
For Private & Personal Use Only
प्रतिक्रमणाध्ययने
अस्वाध्या
यिकनिर्युक्तिः ॥
॥१३८॥
www.jainelibrary.org