SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ Jain Education | लोके लोकोत्तरे च ।। १४०४ ॥ ' अभि ' अभितरमल लित्तोवि, कुणइ देवाण अच्चणं लोए । बाहिरमललित्तो पुण, न कुणइ अवणेइ य तओ णं ॥ मललिप्तोऽपि देहमध्यस्थविष्टादियुक्, 'णं' वाक्यालङ्कारे, ततः कारणाद्वाह्यमल मपनयति ।। १४०५ ।। ' आउ उहियाऽवराहं संनिहिया न खमए जहा पडिमा । इह परलोए दंडो, पमत्तछलणा इह सिआ उ ॥ संनिहिता सुराधिष्ठिता 'आउट्टिय'त्ति जानतः समलत्वेन स्पर्शनार्चादिकमपराधं न क्षमते, क्लेशं कुर्यात्तथेहाऽनध्यायेऽधीयानस्य परलोके ज्ञानादिविराधनायां कर्मबन्धो दण्डः, इहलोके तु प्रमत्तस्य सुरीछलनादि ' सिआ उ ' स्यात् ॥ १४०६ ।। कथमस्वाध्याये स्वाध्यायं कुर्यादित्याह - ' रागे ' रागेण व दोसेण वऽसज्झाए जो करेइ सज्झायं । आसायणा व का से ? को वा भणिओ अणायारो ? ॥ अथवा रागेण द्वेषेण योsस्वाध्याये स्वाध्यायं करोति, का 'से' तस्य सूत्रस्याऽऽशातना १ को वाऽयमनाचारो भणितः ? इति च मोहितो वदेत् ॥ १४०७ ॥ ' गणि ' गणिसद्दमा महिओ, रागे दोसंमि न सहए सद्दं । सबमसज्झायमयं, एमाई हुंति मोहाओ ॥ १४०८ ॥ तत्र रागेऽन्येन गणिशब्दादिना महितोऽर्चितस्तदभिलाप्यऽस्वाध्याये स्वाध्यायं कुर्यात्, द्वेषे त्वन्यस्य गण्यादिशब्दं न सहते, ततोऽस्य विपक्षः स्यामित्यधीते, मोहे तु सर्वाङ्गमस्वाध्यायमयं ततः कोऽस्वाध्यायः ? एवमादि वदन्ननध्यायं न श्रद्दधते । For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy