SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ बावश्यक नियुक्ति- दीपिका ॥ प्रतिक्रमणाध्ययने अस्वाभ्यायिकनियुक्तिः॥ ॥१३७॥ बध्यः, एवं द्वौ त्रयश्च बन्धाः स्युः ॥ १४०० ॥ एमे' एमेव य समणीणं, वर्णमि इयरंमि सत्त बंधा उ। तहविय अठायमाणे, धोएउं अहव अन्नत्थ ॥१४०१॥ ___श्रमणीनां व्रण एवमेव । इतरस्मिन्नृतौ हस्तशताबहिर्धावित्वा वाचयन्ति, (नवरं) अथ (अत्र सप्त) बन्ध(न्धाः) उत्कृष्टं । 'तह.' तथापि रक्ते साधुसाध्व्योस्त्रिसप्तबन्धैरतिष्ठमाने हस्तशताबहिर्धावित्वा वाचयन्त्यथवाऽन्यत्र गत्वा पठन्ति, गतमात्मसमुत्थं ॥ १४०१॥'एए' एएसामन्नयरेऽसज्झाए अप्पणो उ सज्झायं । जो कुणइ अजयणाए, सो पावइ आणमाईणि ॥१४०२॥ ___ आत्मनोऽस्वाध्याये स्वाध्यायं करोत्याज्ञाभङ्गादीनि ॥ १४०२ ॥ तथा ' सुअ' सअनाणमि अभत्ती.लोअविरुद्धं पमत्तछलणा या विजासाहणवइगुन्नधम्मया एव माणस॥१४०३॥ लोकविरुद्धमिहलोके धर्मविरुद्धं च स्यात् , प्रमत्तस्य साधोः सूर्या च्छलना स्याद्यथा विद्या साधनवैगुण्यान्न सिध्येत्तथाऽवाऽपि न कर्मक्षयस्तथाऽधर्मता । श्रुतस्यैष धर्मो यदनध्याये न पाठस्तत एवं मा कुरु ॥१४०३॥ चोदकः-ननु देहस्थैर्दन्तायैः | किं नाऽनध्यायः ? उच्यते 'काम' कामं देहावयवा, दंताई अवज्जुआ तहवि वजा।अणवज्जुआ न वजा, लोए तह उत्तरे चेव ॥१४०४॥ दन्तादयो देहावयवास्तन्मयश्च देहस्तथापि देहात् ' अवज्जुआ' अवयुक्ताः पृथग्भूता वाः, अनवयुक्तास्तु न वा ॥१३॥ Jain Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600032
Book TitleAvashyakaniryuktidipika Part_2
Original Sutra AuthorN/A
AuthorManekyashekharsuri
PublisherVijaydansuri Jain Granthmala Surat
Publication Year1945
Total Pages410
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy